SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ इदन्तत्वंम् - वयववचनः । (१) इदन्तो मसि । ४६। प०वि० - इदन्तः ५ ।१ मसि १ । १ (सु - लुक् ) । स०-इद् अन्तो यस्य स इदन्त: सप्तमाध्यायस्य प्रथमः पादः आगमप्रकरणम् पूर्ववत् । अनु०-अङ्गस्य, प्रत्ययस्य, छन्दसि इति चानुवर्तते । अङ्गाद् मसि: प्रत्यय इदन्तः । अन्वयः - छन्दसि अर्थ :- छन्दसि विषयेऽङ्गाद् उत्तरो मसिरिति प्रत्यय इकारान्तो भवति । मसिरित्यत्र इकार उच्चारणार्थः । उदा०-पुनस्त्वोद्दीपयामसि ( शौ० सं० १२ । २ । ५ ) । उद्दीपयाम इति प्राप्ते । शलभान् भञ्जयामसि (पै०सं० ५ | २०|४) । भञ्ज्याम इति प्राप्ते । त्वयि रात्रिं वसामसि (शौ०सं० १९ । ४७ । ९ ) वसाम इति प्राप्ते । 1 ( बहुव्रीहि: ) । अन्तशब्दोऽत्रा आर्यभाषाः अर्थ- (छन्दसि ) वेदविषय में (अङ्गात्) अङ्ग से परे (मसि :) मस् यह (प्रत्ययः) प्रत्यय ( इदन्त:) इकारान्त होता है, अर्थात् इस प्रत्यय के अन्त में इकार आगम होता है। ४५ उदा०० - पुनस्त्वोद्दीपयामसि (शौ०सं० १२ 1२ 14 ) । उद्दीपयामः ' यह रूप प्राप्त था। शलभान् भञ्ज्यामसि ( पै०सं० ५ | २० |४) । 'भञ्जयाम:' यह रूप प्राप्त था । त्वि रात्रि वसामसि (शौ० सं० १९ । ४७ ।९ ) वसामः ' यह रूप प्राप्त था । सिद्धि - (१) उद्दीपयामसि । उत्+दीपि+लट् । उत्+दीपि+ल् । उत्+दीपि+ शप्+मस्। उत्+दीपे+अ+मसि । उत्+दीपे+अ+मसि । उद्दीपयामसि । यहां उत् उपसर्गपूर्वक 'दीपी दीप्ता' (दि०आ०) इस णिजन्त धातु से 'वर्तमाने लट्' (३ । २ । १२३) से 'लट्' प्रत्यय है । 'तिप्तस्झि०' (३।४।७८) से लकार के स्थान में 'मस्' आदेश है। इस सूत्र से छन्दविषय में यह 'मस्' प्रत्यय इकारान्त होता है अर्थात् इसके अन्त में इकार आगम होता है। Jain Education International (२) भञ्जयामसि । 'भजो आमर्दने' (रुधा०प० ) इस णिजन्त 'भञ्जि' धातु से (३) वसामसि । वस निवासे' (भ्वा०प०) धातु से पूर्ववत् । For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy