SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ४३ सप्तमाध्यायस्य प्रथमः पादः उदा०-गात्रं गात्रमस्यानूनं कृणुतात् (मै०सं० ४।१३।४)। कृणुत' यह रूप प्राप्त था। ऊवध्य गोहं पार्थिवं खनतात (मै०सं० ४।१३।४)। खनत' यह रूप प्राप्त था। अस्ना रक्ष: संसृजतात् (मै०सं० ४।१३।४) संसृजत' इति प्राप्ते । सूर्यं चक्षुर्गमयतात् (मै०सं० ४।१३।४)। गमयत' यह रूप प्राप्त था। __कृणुतात् । तुम सब करो। खनतात् । तुम सब खोदो। संसृजतात् । तुम सब बनाओ। गमयतात् । तुम सब भेजो। सिद्धि-(१) कृणुतात् । कृवि+लोट् । कृव्+ल् । कृनुम्व्+ल। कृन्व्+ल। कृण्व्+ल। कृण्व्+त। कृण्व्+उ+त। कृण अ+उ+त। कृण+उ+तात् । कृणुतात् । यहां कृवि हिंसाकरणयोश्च (भ्वा०प०) धातु से लोट् च (३।३ ।१६२) से लोट्' प्रत्यय है। तिप्तझि०' (३।४।७८) से लकार के स्थान में त' आदेश है। 'इदितो नुम् धातो:' (७।१।५८) से नुम्' आगम और ऋवर्णाच्चेति वक्तव्यम् (८।४।१) से णत्व होता है। धिन्विकृण्व्योर च' (३।१।८०) से 'उ' विकरण-प्रत्यय और अकार अन्तादेश तथा 'अतो लोपः' (६।४।४८) से इस अकार का लोप होता है। इस सूत्र से त' प्रत्यय के स्थान में तात्' आदेश होता है। (२) खनतात् । ‘खनु अवदारणे' (भ्वा०प०) धातु से पूर्ववत् । (३) संसृजतात् । सम्-उपसर्गपूर्वक सृज विसर्गे (तु०प०) धातु से पूर्ववत् । (४) गमयतात् । 'गम्तृ गतौ' (भ्वा०प०) इस णिजन्त गमि' धातु से पूर्ववत् । तबादय आदेशाः (४५) तप्तनप्तनथनाश्च।४५। प०वि०-तप्-तनप्-तन-थना: ११३ च अव्ययपदम्। स०-तप् च तनप् च तनश्च थनश्च ते-तप्तनप्तनथना: (इतरेतरयोगद्वन्द्वः)। अनु०-अङ्गस्य, प्रत्ययस्य, छन्दसि, तस्य इति चानुवर्तते। अन्वय:-छन्दसि अङ्गात् तस्य प्रत्ययस्य तप्तनप्तनथनाश्च । अर्थ:-छन्दसि विषयेऽङ्गाद् उत्तरस्य तस्य प्रत्ययस्य स्थाने तप्तनप्तनथनाश्चाऽऽदेशा भवन्ति। उदा०-(तप्) शृणोत ग्रावाण: (तै०सं० १।३।१३ (१)। 'शृणुत' इति प्राप्ते। सुनोत (ऋ० ७।३२।८)। 'सुनुत' इति प्राप्ते। (तनप्) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy