SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् विशेष: ऐच् अर्थात् ऐ और औ ये सन्ध्यक्षर हैं। अ+इ=ए । अ+ ए = ऐ । अ+उ=ओ। अ+ओ =औ | 'धूते च' (८/२/८४ ) इत्यादि सूत्रों से जो प्लुत - विधान किया गया है वहां ऐच् (ए-औ) वर्ण को प्लुत-विधान के प्रसङ्ग में ऐच् वर्ण के अवयवभूत इकार और उकारवर्ण को प्लुत होता है, अवयवभूत अकार वर्ण को नहीं । ऐ, औ वर्ण द्वैमात्रिक हैं वे प्लुत अर्थात् त्रैमात्रिक नहीं हो सकते अतः एकमात्रिक इकार और उकार को प्लुत होता है । ५८२ ऐ३तिकायन !, औ३पमन्यव ! इन पदों में 'गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्' (८/२/८६ ) से प्लुत-विधान किया गया है। इस सूत्र में उक्त प्लुतविधि का उपदेश है। प्लुतविधिमाह (२६) एचोऽप्रगृह्यस्यादूराद्भूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ ॥१०७॥ प०वि०-एच: ६।१ अप्रगृह्यस्य ६ ।१ अदूराद्यूते ७ । १ पूर्वस्य ६।१ अर्धस्य ६।१ आत् १ । १ उत्तरस्य ६ । १ इदुतौ १ ।२ । स०-न प्रगृह्यमिति अप्रगृह्यम्, तस्य अप्रगृह्यस्य (नञ्तत्पुरुषः) । न दूरमिति अदूरम्, तस्मात् - अदूरात् । न दूराद्धूते इति अदूराद्यूते ( नञ्तत्पुरुषः) । इच्च उच्च तौ - इदुतौ (इतरेतरयोगद्वन्द्वः) । अनु०-प्लुत इत्यनुवर्तते। अन्वयः - अप्रगृह्यस्याऽदूराद्भूते प्लुतस्यैचः पूर्वस्यार्धस्यात् प्लुतः, उत्तरस्येदुतौ । अन्वयः-अप्रगृह्यवर्जितस्याऽदूराद्भूते च विषये वर्तमानस्य प्लुतविषयस्यैचो पूर्वस्यार्धस्य स्थाने आकारादेशो भवति, स च प्लुतो भवति, उत्तरस्य चेदुतावादेशौ भवतः । उदाहरणम् (१) प्रश्नान्ते - अगम ३: पूर्वा३न् ग्रामा३न् अग्निभूता३इ, पटा३उ । (२) अभिपूजिते - भद्रं करोषि माणवक३ अग्निभूता३इ, पटा३उ । (३) विचार्यमाणे - होतव्यं दीक्षितस्य गृहा३इ (तै०सं० ६ । १ । ४ । ५) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy