SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ ५८० पाणिनीय-अष्टाध्यायी-प्रवचनम् (१) क्षिया (आचारभेद:)-स्वयं ह रथेन याति३ उपध्यायं पदातिं गमयति। स्वयं ह ओदनं भुङ्क्ते३ उपध्यायं सक्तून् पाययति । अत्र पूर्व तिङन्तं (याति) उत्तरं तिङन्तम् (गमयति) अकाङ्क्षति । . (२) आशी: (प्रार्थनाविशेष:)-सुतांश्च लप्सीष्ट३ धनं च तात ! छन्दोऽध्येषीष्ट३ व्याकरणं च भद्र ! (३) प्रैष: (शब्देन व्यापारणम्)-कटं कुरु३ ग्रामं च गच्छ। यवान् लुनीहि३ सक्तूंश्च पिब। आर्यभाषाअर्थ-(क्षिया०) क्षिया, आशी:, प्रैष इन अर्थों की अभिव्यक्ति में (आकाङ्क्षम्) आकाङ्क्ष से युक्त (तिङ्) तिङन्त (पदम्) पद (प्लुत:) प्लुत होता है और वह (स्वरित:) स्वरित होता है। उदाहरण (१) क्षिया (शिष्टाचार का उल्लङ्घन)-स्वयं ह रथेन याति३ उपध्यायं पदातिं गमयति । स्वयं तो रथ से जाता है और उपाध्याय जी को पैदल भेजता है। स्वयं ह ओदनं भुङ्क्ते३ उपध्यायं सक्तून् पाययति । स्वयं तो चावल खाता है और उपाध्याय जी को सत्तू पिलाता है। यहां पूर्व तिङन्त (याति) उत्तर तिङन्त (गमयति) की अकाङ्क्षा रखता है। (२) आशी: (आशीर्वाद)-सुतांश्च लप्सीष्ट३ धनं च तात! हे प्रिय ! तू पुत्रों को और धन को प्राप्त कर । छन्दोऽध्येषीष्ट३ व्याकरणं च भद्र ! हे भद्र ! तू छन्दःशास्त्र और व्याकरणशास्त्र का अध्ययन कर। (३) प्रैषः (आज्ञा देना)-कटं कुरु३ ग्रामं च गच्छ। तू चटाई बना और गांव जा। यवान् लुनीहि३ सक्तूंश्च पिब । तू जौ काट और सत्तू पी। प्लुतः (स्वरितः) (२४) अनन्त्यस्यापि प्रश्नाख्यानयोः।१०५ । प०वि०-अनन्त्यस्य ६।१ अपि अव्ययपदम्, प्रश्न-आख्यानयो: ७।२। स०-अन्ते भवमिति अन्त्यम्, न अन्त्यमिति अनन्त्यम्, तस्यअनन्त्यस्य (नञ्तत्पुरुष:)। प्रश्नश्च आख्यानं च ते प्रश्नाख्याने, तयो:प्रश्नाख्यानयोः (इतरेतरयोगद्वन्द्व:) । अनु०-पदस्य, वाक्यस्य, टे:, प्लुतः, स्वरितमिति चानुवर्तते । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy