SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य द्वितीयः पादः ५७६ (२) सम्मतौ-माणवक३ माणवक, अभिरूपक३ अभिरूपक शोभन: खल्वसि। (३) कोपे-माणवक३ माणवक, अविनीतक३ अविनीतक इदानीं ज्ञास्यसि जाल्म। (१) कुत्सने-शाक्तीक३ शाक्तीक, याष्टीक३ याष्टीक रिक्ता ते शक्तिः । आर्यभाषा: अर्थ-(असूया०) असूया, सम्मति, कोप, कुत्सन इन अर्थों में (आमेडिते) आमेडित-संज्ञक शब्द परे होने पर पूर्ववर्ती शब्द को (प्लुत:) प्लुत होता है और वह (स्वरित:) स्वरित होता है। वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु' (८1१1८) इस सूत्र से जहां द्विवचन का कथन किया गया है, वहां यह प्लुत विधान है। उदाहरण (१) असूया (निन्दा)-माणवक३ माणवक, अभिरूपक३ अभिरूपक रिक्तं ते आभिरूप्यम् । हे बालक ! अभिरूपक तेरा रूप खाली है। (२) सम्मति (पूजा)-माणवक३ माणवक, अभिरूपक३ अभिरूपक शोभन: खल्वसि । हे बालक ! अभिरूपक तू निश्चय से सुन्दर है। (३) कोप (क्रोध)-माणवक३ माणवक, अविनीतक३ अविनीतक इदानीं ज्ञास्यसि जाल्म। हे बालक ! अविनीतक (ढीठ) नीच तुझे अब पता चलेगा। (१) कुत्सन (निन्दा)-शाक्तीक३ शाक्तीक, याष्टीक३ याष्टीक रिक्ता ते शक्तिः । हे शक्ति शस्त्रधारिन्, यष्टि शस्त्रधारिन् तेरी शक्ति खाली है। प्लुतः (स्वरितः) (२३) क्षियाशी:प्रेषेषु तिङ्काङ्क्षम् ।१०४। प०वि०-क्षिया-आशी:प्रेषेषु ७ १३ तिङ् १।१ आकाङ्क्षम् १।१। स०-क्षिया च आशीश्च प्रैषश्च ते क्षियाशी:प्रैषा:, तेषु-क्षियाशी:प्रेषेषु (इतरेतरयोगद्वन्द्वः) । आकाङ्क्षतीति आकाङ्क्षम् (प्रादितत्पुरुषः) । अनु०-पदस्य, प्लुत:, स्वरितमिति चानुवर्तते। अन्वय:-क्षियाशी:प्रेषेषु अकादं तिङ् पदं प्लुत: स्वरित:। अर्थ:-क्षियाशी:प्रेषेषु गम्यमानेषु साकाक्षं तिङन्तं पदं प्लुतो भवति, स च स्वरितो भवति । उदाहरणम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy