SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ५७८ पाणिनीय-अष्टाध्यायी-प्रवचनम् ___अर्थ:-उपरि स्विदासीदित्येतस्य च टे: प्लुतो भवति, स चानुदात्तो भवति। उदा०-अध:स्विदासी३त्, उपरि स्विदासी३त् (ऋ० १० ११२९ ॥५) । आर्यभाषा: अर्थ-(उपरि०) उपरि स्विदासीत् (इति) इस (वाक्यस्य) वाक्य के (च) भी (ट:) टि-भाग को (प्लुत:) प्लुत होता है और वह (अनुदात्त:) अनुदात्त होता है। उदा०-अध:स्विदासी३त्, उपरि स्विदासी३त् (ऋ० १० ११२९ १५)। इस जगत् उत्पन्न होने से पूर्व जो तमस् (प्रकृति) था, क्या वह उस जगत्स्रष्टा से नीचे था अथवा ऊपर था अर्थात् कम था अथवा अधिक था, यह विचार किया जारहा है। यहां उपरि स्विदासी३त्' इस वाक्य में इस सूत्र से टि-भाग को अनुदात्त प्लुत होता है और अध:स्विदासी३त्' इस वाक्य में विचार्यमाणानाम् (८।२।९७) से वाक्य के टि-भाग को उदात्त प्लुत होता है। यहां स्वित्' शब्द वितर्कवाची है। प्लुतः (स्वरितः)(२२) स्वरितमामेडितेऽसूयासम्मतिकोपकुत्सनेषु।१०३। प०वि०-स्वरितम् ११ आनेडिते ७१ असूया-सम्मति-कोपकुत्सनेषु ७।३।। स०-असूया च सम्मतिश्च कोपश्च कुत्सनं च तानि-असूयासम्मतिकोपकुत्सनानि, तेषु-असूयासम्मतिकोपकुत्सनेषु (इतरेतरयोगद्वन्द्व:)। अनु०-वाक्यस्य, टे:, प्लुत इति चानुवर्तते। अन्वय:-असूयासम्मतिकोपकुत्सनेषु आमेडिते वाक्यस्य टे: प्लुत: स्वरितः। अर्थ:-असूयासम्मतिकोपकुत्सनेषु आनेडिते परत: प्लुतो भवति, स च स्वरितो भवति। 'वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु' (८।१।८) • इत्यनेन यत्र द्विवचनमुक्तं तत्रायं प्लुतो विधीयते। उदाहरणम् (१) असूयायाम्-माणवक३ माणवक, अभिरूपक३ अभिरूपक रिक्तं ते आभिरूप्यम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy