SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ ५७३ अष्टमाध्यायस्य द्वितीयः पादः प्लुतः (उदात्तः) (१४) आमेडितं भर्त्सने।६५। प०वि०-आमेडितम् ११ भर्सने ७१। अनु०-पदस्य, प्लुत:, उदात्त इति चानुवर्तते। अन्वय:-भर्सने आमेडितं पदं प्लुत उदात्त: । अर्थ:-भर्त्सनेऽर्थे यदाऽऽनेडितं पदं तस्य प्लुतो भवति, स चोदात्तो भवति। _उदा०-चौर चौर३, वृषल वृषल३, दस्यो दस्यो३ घातयिष्यामि त्वा, बन्धयिष्यामि त्वा। आर्यभाषा: अर्थ-(भत्सन) भर्त्सन-धमकाने अर्थ में विद्यमान जो (आमेडितम्) आमेडित (पदम्) पद है उसको (प्लुत:) प्लुत होता है और वह (उदात्त:) उदात्त होता है। उदा०-चौर चौर३, वृषल वृषल३, दस्यो दस्यो३ घातयिष्यामि त्वा, बन्धयिष्यामि त्वा । हे चौर चौर, वृषल वृषल, दस्यो दस्यो मैं तुझे मरवाऊंगा, मैं तुझे बन्धवाऊंगा। ___ यहां वाक्यादेरामन्त्रितस्याऽसूयासम्मतिकोपकुत्सनभर्सनेषु' (८।१८) से वाक्य के आदि में विद्यमान आमन्त्रित चौर आदि पदों को द्वित्व होता है, तस्य परमामेडितम् (८।१।२) से परवर्ती आमन्त्रित पद की आमेडित संज्ञा है। इस सूत्र से यह प्लुत और उदात्त होता है। प्लुतः (उदात्तः) (१५) अङ्गयुक्तं तिङाकाङ्क्षम् ।६६ । प०वि०-अङ्गयुक्तम् ११ तिङ् ११ आकाङ्क्षम् १।१। स०-अङ्ग इत्यनेन युक्तमिति अङ्गयुक्तम् (तृतीयातत्पुरुष:)। अनु०-पदस्य, प्लुत:, उदात्त:, भत्र्सने इति चानुवर्तते। अन्वय:-भसनेऽङ्गयुक्तम् आकाक्षं तिङ् पदं प्लुत उदात्त: । अर्थ:-भर्सनेऽर्थे वर्तमानमङ्गयुक्तं साकाक्षं यत् तिङन्तं पदं तस्य प्लुतो भवति, स चोदात्तो भवति । उदा०-अङ्ग कूज३, अङ्ग व्याहर३ इदानीं ज्ञास्यसि जाल्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy