SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी प्रवचनम् उदा०- (ये) ये३यजामहे । समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् । आस्मिन् हव्या जुहोतन (०८ । ४४ । १) । आर्यभाषाः अर्थ- ( यज्ञकर्मणि ) यज्ञ - कर्म में (ये) इस ( पदस्य) पद को (प्लुतः) प्लुत होता है और वह (उदात्तः) उदात्त होता है। ५६८ उदा०- (ये) ये३यजामहे । समिधाग्निं दुवस्यत घृतैबोधयतातिथिम् । आस्मिन् हव्या जुहोतन (ऋ० ८/४४1१)। विशेषः श्रौत यज्ञ-कर्म में याज्या अर्थात् जिस मन्त्र से आहुति दी जाती है, उसके प्रारम्भ में येश्यजामहे उच्चारण किया जाता है। प्लुतः (उदात्तः) - (८) प्रणवष्टेः । ८६ । प०वि० - प्रणवः १ । १ टे: ६।१ । अनु०-पदस्य, वाक्यस्य, प्लुतः, उदात्तः, यज्ञकर्मणीति चानुवर्तते । अन्वयः - यज्ञकर्मणि वाक्यस्य पदस्य टेः प्रणवः । अर्थ:-यज्ञकर्मणि वाक्यस्य पदस्य टेः प्रणवादेशो भवति, स च प्लुत उदात्तश्च भवति । उदा० - अपां रेतांसि जिन्वतो३म् (ऋ० ८ । ४४ । १६) । देवान् जिगाति सुम्नयो३म् (ऋ० ३।२७।१) । " क एष प्रणवो नाम ? पादस्य वाऽर्धर्चस्य वाऽन्त्यमक्षरमुपसंगृह्य तदाद्यक्षरशेषस्य स्थाने त्रिमात्रमोकारम् ओङ्कारं वा विदधति तं प्रणवमित्याचक्षते " ( काशिका) । आर्यभाषाः अर्थ - (यज्ञकर्मणि ) यज्ञ - कर्म में ( वाक्यस्य) वाक्य विशेष के (पदस्य) पद के (ट:) टि-भाग को (प्रणव) ओङ्कार आदेश होता है। उदा० - अपां रेतांसि जिन्वतो३म् (ऋ० ८ । ४४ । १६) । देवान् जिगाति सुम्नयो३म् (ऋ० ३।२७।१) । "यह प्रणव क्या है ? पाद के अथवा अर्धर्च के अन्त्य स्वर को लेकर तदादि शेष व्यञ्जन के स्थान में त्रैमात्रिक ओकार अथवा ओङ्कार आदेश करते हैं, उसे प्रणव कहते हैं" (काशिका) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy