SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ ५६६ पाणिनीय-अष्टाध्यायी-प्रवचनम् आर्यभाषा: अर्थ-(दूरात्) दूर से (हूते) आहान करने में (हैहेप्रयोगे) है और हे शब्दों के प्रयोग में जो (वाक्यस्य) वाक्य है, वहां (हैहयो:) है औ हे शब्दों को ही (प्लुत:) प्लुत होता है और वह (उदात्त:) उदात्त होता है। उदा०-(है) है३ देवदत्त ! देवदत्त है३ । हे देवदत्त ! (हे) हे३ देवदत्त ! देवदत्त है३ । हे देवदत्त! प्लुतः (उदात्तः) (५) गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्।८६। प०वि०-गुरो: ६।१ अनृत: ६।१ अनन्त्यस्य ६१ अपि अव्ययपदम्, एकैकस्य ६ ।१ प्रचाम् ६।३। ___सo-न ऋद् इति अनृत्, तस्य-अनृत: (नञ्तत्पुरुषः)। अन्ते भव इति अन्त्यः, न अन्त्य इति अनन्त्य: तस्य-अनन्त्यस्य (नञ्तत्पुरुषः) । एकम् एकमिति एकैकम्, तस्य-एकैकस्य । 'एकं बहुव्रीहिवत्' (८।१।९) इत्यनेन वीप्सायां द्विर्वचनं बहुव्रीहिभावश्च । अनु०-वाक्यस्य, टे:, प्लुत:, उदात्त: इति चानुवर्तते। अन्वय:-वाक्यस्यानृतोरनन्त्यस्यैकैकस्य गुरोः, अपिवचनादन्त्यस्यापि टे: प्राचां प्लुत उदात्त:। अर्थ:-वाक्यस्य ऋकारवर्जितस्यैकैकस्य गुरुवर्णस्य, अपिवचनादन्त्यस्यापि टे: प्राचामाचार्याणां मतेन प्लुतो भवति, स चोदात्तो भवति । उदा०-आयुष्मानेधि दे३वदत्त ! देवदत्त ! देवदत्त३ ! आयुष्मानेधि यज्ञदत्त ! यज्ञदत्त ! यज्ञदत्त३ ! 'प्रत्यभिवादेऽशूद्रे (८।२।८३) इत्येवमादिना य: प्लुतो विहितस्तस्यायं स्थानविशेष उपदिश्यते। 'आर्यभाषा: अर्थ-(वाक्यस्य) वाक्य के (अनृतः) ऋवर्ण से भिन्न (अन्त्यस्य) अन्त में अविद्यमान (एकैकस्य) एक-एक (गुरोः) गुरु वर्ण को और (अपि) अपि-वचन से अगर टि:) टि-भाग को भी (प्राचाम्) प्राच्य भारत के आचार्यों के मत में (प्लुत:) प्लुत होता है और वह (उदात:) उदात्त होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy