SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य द्वितीयः पादः उदा०-(भुवस्) भुव इत्यन्तरिक्षम्, भुवरित्यन्तरिक्षम्। 'भुवः' इत्येतदव्ययमन्तरिक्षवाचि महाव्याहृति: कथ्यते । आर्यभाषा: अर्थ-(छन्दसि) वेदविषय में (महाव्याहृतेः) महाव्याहृतिसंज्ञक (भुवः) भुवस् इस (पदस्य) पद के अन्त्य वर्ण को (च) भी (रु:, र:) रु-आदेश और रेफादेश (उभयथा) दोनों प्रकार के होते हैं। उदा०-(भुवस्) भुव इत्यन्तरिक्षम्, भुवरित्यन्तरिक्षम् । 'भुवः' यह अन्तरिक्षवाची अव्यय महाव्याहृति कहलाता है। - सिद्धि-भुव इति । यहां इस सूत्र से 'भुवस्' के अन्त्य सकार को 'रु' आदेश है। पूर्ववत् 'रु' के रेफ को यकारादेश और उसका लोप होता है। द्वितीय प्रकार में रेफादेश है-भुवरित्यन्तरिक्षम्। द-आदेश: (७) वसुसंसुध्वंस्वनडुहां दः १७२। प०वि०-वसु-स्रंसु-ध्वंसु-अनडुहाम् ६।३ द: ११। स०-वसुश्च स्रंसुश्च ध्वंसुश्च अनड्वाँश्च ते वसुस्रंसुध्वंस्वनड्वाह:, तेषाम्-वसुस्रंसुध्वंस्वनडुहाम् (इतरेतरयोगद्वन्द्वः) । अनु०-पदस्येत्यनुवर्तते। 'ससजुषो रुः' (८।२।६६) इत्यस्माच्च 'सः' इति मण्डूकोत्प्लुत्याऽनुवर्तनीयम्। अन्वय:-सो वसोर्वसुस्रंसुध्वंस्वनडुहां पदानां च दः । अर्थ:-सकारान्तस्य वस्वन्तस्य स्रंसुध्वंस्वनडुहां च पदानां दकारादेशो भवति। उदा०-(वसुः) विद्वद्भ्याम्, विद्वद्भिः । (स्रंसु) उखास्रद्भ्याम्, उखास्रद्भिः । (ध्वंसु) पर्णवद्भ्याम्, पर्णध्वद्भिः । (अनडुह्) अनडुद्भ्याम्, अनडुद्भिः । आर्यभाषा: अर्थ-(स:) सकारान्त (वसु) वसु-अन्त (स्रंसुध्वस्वनडुहाम्) स्रंसु, ध्वंसु, अनडुह इन (पदानाम्) पदों के अन्त्य वर्ण को (द:) दकारादेश होता है। उदा०-(वसु) विद्वद्भ्याम् । दो विद्वानों से । विद्वद्भिः । सब विद्वानों से। (स्रंसु) उखात्रभ्याम् । उखा (हण्डिया) से गिरनेवाले दो पदार्थों से। उखास्रद्भिः । उखा से गिरनेवाले सब पदार्थों से। (ध्वंसु) पर्णध्वद्भ्याम् । पत्तों को गिरानेवाले दो पुरुषों से। पर्णध्वद्भिः । पत्तों को गिरानेवाले सब पुरुषों से। (अनडुह्) अनडुद्भ्याम् । दो बैलों से। अनडुद्भिः । सब बैलों से। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy