SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य द्वितीयः पादः ५४५ उदा०- (भोग) वित्तमस्य बहु । इसके पास बहुत धन है। धन का ही भोग किया जाता है, अत: वह भोग कहलाता है । (प्रत्यय) वित्तोऽयं मनुष्यः । यह मनुष्य प्रतीत = प्रसिद्ध है । सिद्धि - (१) वित्त: । यहां 'विल लाभे (तु०3०) धातु से 'निष्ठा' (३ । २ । १०२ ) से 'क्त' प्रत्यय है । 'रदाभ्यां निष्ठातो०' (८।२।४२ ) से निष्ठा के तकार को नकारादेश प्राप्त है, अत: इस सूत्र से भोग और प्रत्यय अर्थ में 'वित्त' शब्द में नत्व का अभाव निपातित किया गया है। निपातनम् (१८) भित्तं शकलम् । ५६ । प०वि० - भित्तम् १ । १ शकलम् १ । १ । अन्वयः-भित्तमिति निपातनम्, शकलं चेत्। अर्थ:-भित्तमिति पदं निपात्यते, श्कलं चेत् तद् भवति । उदा०-भित्तं तिष्ठति । भित्तं प्रपतति । आर्यभाषाः अर्थ - ( भित्तम् ) भित्त यह पद निपातित है ( शकलम् ) यदि वह शकलवाची है । शकल= खण्ड ( टुकड़ा) । उदा०-भित्तं तिष्ठति । टुकड़ा है । भित्तं प्रपतति । टुकड़ा गिरता है। सिद्धि-भित्तम्। यहं 'भिदिर् विदारणे' (रुधा०प०) धातु से 'निष्ठा' (३1२ 1१०२ ) से 'क्त' प्रत्यय है। 'रदाभ्यां निष्ठातो०' (९८ । २ । ४२ ) से नकारादेश प्राप्त था, अतः इस सूत्र से शकल अर्थ में उसका प्रतिषेध निपातित किया गया है। निपातनम् (१६) ऋणमाधम प०वि० ऋणम् १ ।१ आधमर्ण्य ७ । १ । । ६० । स० ऋणेऽधम इति अधमर्ण:, अधमर्णस्य भाव इति आधमर्ण्यम्, तस्मिन् - आधमर्ण्य सप्तमीतत्पुरुषस्तत: 'गुणवचनब्राह्मणादिभ्यः कर्मणि च' ( । १ । १२४ ) इति भावेऽर्थे ष्यञ् प्रत्ययः । 'अधमर्ण:' इत्यत्र 'सप्तमी शौण्डैः' (२ ।१ । ४० ) इत्यत्र योगविभागात् सप्तमीतत्पुरुषः समास: । अस्मादेव वचनादधमशब्दस्य पूर्वनिपातो वेदितव्यः । अन्वयः - आधम ऋणमिति निपातनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy