SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः अन्वयः-छन्दसि अङ्गाद् अम: प्रत्ययस्य मश् । अर्थ:-छन्दसि विषयेऽङ्गाद् उत्तरस्य अम: प्रत्ययस्य स्थाने मशादेशो भवति । उदा०-वधीं वृत्रम् (ऋ० १ । १६५ । ८ ) । क्रमी वृक्षस्य शाखाम् । अत्र 'अम्' इति 'तस्थस्थमिपां तान्तन्ताम:' ( ३ । ४ । १०१ ) इत्यनेन विहितो मिबादेशो गृह्यते । आर्यभाषाः अर्थ- (छन्दसि ) वेदविषय में (अङ्गात्) अङ्ग से परे (अम: ) अम् (प्रत्ययस्य) प्रत्यय के स्थान में (मश्) मश् आदेश होता है। उदा० - वधीं वृत्रम् (ऋ० १/१६५ । ८ ) । क्रमी वृक्षस्य शाखाम् । क्रमीम् = मैंने चलाया। ३६ सिद्धि-वधीम् । हन् + लुङ् । हन्+च्लि+ल् । हन्+सिच्+ल् । वध्+सिच्+मिप् । वध् + इट् + स् +ईट्+अम् । वध्+इ+स्+ई+मश्। वध् + इ +०+ ई+म् । वधीम् । यहां 'हन हिंसागत्यो:' ( अदा०प०) धातु से 'लुङ्' (३ । २ । ११०) से (लुङ्’ प्रत्यय है । 'च्लि लुङि' (३1१/४३) से चिल, 'ब्ले: सिच्' (३1१1४४) से सिच् आदेश, 'आर्धधातुकस्येवलादेः' (७/२/३५ ) से इट् आगम, 'अस्तिसिचो ऽपृक्ते' (७/३/९६) से ईट् आगम और 'इट ईटि' (८२ । २८) से सिच् का लोप होता है। 'लुङि च' (२/४/४३) से 'हन्' के स्थान में 'वधू' आदेश है। 'बहुलं छन्दस्य माङ्योगेऽपिं (६।४।७५) से 'अट्' आगम नहीं होता है । तस्थस्थमिपां तान्तन्तामः' (६|४|१०१) से 'मिप्' के स्थान में 'अम्' आदेश है। इस सूत्र से छन्दविषय में 'अम्' के स्थान में 'मश्' आदेश होता है। ऐसे ही 'क्रमु पादविक्षेपे' (भ्वा०प०) धातु से-क्रमीम् । त- लोप: (४१) लोपस्त आत्मनेपदेषु । ४१ । प०वि० - लोपः १ ।१ त ६ । १ आत्मनेपदेषु ७ । ३ । अनु०-अङ्गस्य, प्रत्ययस्य, छन्दसि इति चानुवर्तते । अन्वयः-छन्दसि अङ्गाद् आत्मनेपदेषु तः प्रत्ययस्य लोपः । अर्थः-छन्दसि विषयेऽङ्गाद् उत्तरस्य आत्मनेपदेषु वर्तमानस्य तः प्रत्ययस्य लोपो भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy