SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ३६ पाणिनीय-अष्टाध्यायी-प्रवचनम् (३) उद्धृत्य । उत्+ह+क्त्वा। उत्+ह त्वा। उद्+ह ल्यप् । उत्+ह+य। उत्+हृ+तुक्+य । उत्+हृ+त्+य। उद्+धृ+त्+य। उद्धृत्य+सु । उद्धृत्य+० । उद्धृत्य। यहां उत्-उपसर्गपूर्वक 'हृञ् हरणे' (भ्वा०उ०) धातु से पूर्ववत् क्त्वा' प्रत्यय है। इस सूत्र में अपि-वचन से क्त्वा' के स्थान में ल्यप्’ आदेश होता है। 'झयोहोऽन्यतरस्याम् (८।४।६१) से हकार को पूर्वसवर्ण धकार आदेश है। शेष कार्य पूर्ववत् है। सु-आदय आदेशाः(३६) सुपां सुलुकपूर्वसवर्णाच्छेयाडाड्यायाजालः।३६ । प०वि०-सुपाम् ६।३ सु-लुक्-पूर्वसवर्ण-आत्-शे-या-डा-ड्यायाच्-आल: १।३। स०-सुश्च लुक् च पूर्वसवर्णश्च आच्च शेश्च याश्च डाश्च ड्याश्च याच् च आल् च ते सु०आल: (इतरेतरयोगद्वन्द्वः)। अनु०-अङ्गस्य, प्रत्ययस्य, छन्दसि इति चानुवर्तते। अन्वय:-छन्दसि अङ्गात् सुपा प्रत्ययानां सुलुकपूर्वसवर्णाच्छेयाडाड्यायाजाल:। अर्थ:-छन्दसि विषयेऽङ्गाद् उत्तरेषां सुपा प्रत्ययानां स्थाने सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजाल आदेशा भवन्ति। उदाहरणम् (१) सु-आदेश:-अनृक्षरा ऋजव: सन्तु पन्थाः (ऋ० १० १८५ ।२३) पन्थान इति प्राप्ते। . (२) लुक्-आदेश:-आर्दे चर्मन् (तै०सं० ७।५।९।३) लोहिते चर्मन् (ऋ १।१६४ १८) 'चर्मणि' इति प्राप्ते। हविधान यत् सुन्वन्ति तत् सामिधेनीरन्वाह । यस्मिन् सुन्वन्ति तस्मिन् सामिधेनीरिति प्राप्ते। (३) पूर्वसवर्णादेश:-धीती (ऋ० १।६४।८)। मती (ऋ० १।८२।२)। सुष्टुती (ऋ० २।३२ ।४) । धीत्या, मत्या, सुष्टुत्या इति प्राप्ते। (४) आत्-आदेश:-न ताद् ब्राह्मणान् निन्दामि । न तान् ब्राह्मणानिति प्राप्ते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy