SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३५ सप्तमाध्यायस्य प्रथमः पादः (३) नानाकृत्य । यहां कृ' धातु से 'नाधार्थप्रत्यये व्यर्थे (३।४।६२) से क्त्वा' प्रत्यय है और पूर्ववत् उपपद-तत्पुरुष समास है। शेष कार्य पूर्ववत् है। ऐसे ही-द्विधाकृत्य। क्त्वा-आदेश: (३८) क्त्वाऽपि च्छन्दसि।३८। प०वि०-क्त्वा ११ अपि अव्ययपदम्, छन्दसि ७१। अनु०-अङ्गस्य, प्रत्ययस्य, समासे, अनपूर्वे, क्त्व इति चानुवर्तते। अन्वय:-छन्दसि अनपूर्वे समासे क्त्व: प्रत्ययस्याऽङ्गस्य क्त्वाऽपि । अर्थ:-छन्दसि विषयेऽनपूर्वे समासे वर्तमानस्य क्त्व: प्रत्ययस्याऽङ्गस्य स्थाने क्त्वाऽप्यादेशो भवति । अपिवचनाल्ल्यबपि भवति । उदा०-कृष्णं वासो यजमानं परिधापयित्वा (काठ०सं० ११ ।१०)। प्रत्यञ्चमकं प्रत्यर्पयित्वा (शौ०सं० १२।२।५५)। अपिवचनाल्ल्यबपि भवति-उद्धृत्य जुहुयात् (काठ०सं० ६।६)। आर्यभाषा: अर्थ-(छन्दसि) वेदविषय में (अनञ्पूर्वे) नपूर्व से भिन्न (समासे) समास में विद्यमान (क्त्व:) क्त्वा (प्रत्ययस्य) प्रत्यय रूप (अगस्य) अङ्ग के स्थान में (क्त्वा) क्त्वा यह आदेश (अपि) भी होता है। यहां अपि-वचन से ल्यप्-आदेश भी हो जाता है। उदा०-कृष्णं वासो यजमानं परिधापयित्वा (काठ०सं० ११ ।१०)। प्रत्यञ्चमर्क प्रत्यर्पयित्वा (शौ०सं० १२।२।५५)। अपि-वचन से ल्यप्-आदेश भी होता है-उद्धृत्य जुहुयात् (काठ०सं०६।६)। सिद्धि-(१) परिधापयित्वा । परि+धापि+क्त्वा । परि+धापि+क्त्वा । परि+धापि+ इट्+त्वा। परि+धापे+इ+त्वा। परिधापयित्वा+सु। परिधापयित्वा+० । परिधापयित्वा। यहां परि-उपसर्गपूर्वक णिजन्त 'धापि' धातु से 'समानकर्तृकयोः पूर्वकाले (३।४।२१) से क्त्वा' प्रत्यय है। कुगतिप्रादयः' (२।२।१८) से प्रादि-तत्पुरुष समास है। इस सूत्र से इस नञ्-पूर्व से भिन्न समास में क्त्वा' के स्थान में क्त्वा' आदेश है। 'आर्धधातकस्येड्वलादे: (७।२।३५) से 'इट' आगम है। 'न क्त्वा सेट्' (१।२।१८) से क्त्वा' प्रत्यय के कित्त्व-प्रतिषेध से डिति च' (१।१।५) से गुण का प्रतिषेध नहीं होता, अपितु सार्वधातुकार्धधातुकयो:' (७।३।८४) से इगन्त अङ्ग को गुण होता है। (२) प्रत्यर्पयित्वा । यहां प्रति-उपसर्गपूर्वक णिजन्त ‘अर्पि' धातु से पूर्ववत् क्त्वा' प्रत्यय है। शेष कार्य पूर्ववत् है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy