SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ५०२ पाणिनीय-अष्टाध्यायी-प्रवचनम् निपातनम् (१२) छन्दसीरः।१५। प०वि०-छन्दसि ७१ इर: ५।१। स०-इश्च र् च एतयो: समाहार इर्, तस्मात्-इर: (समाहारद्वन्द्वः)। अनु०-पदस्य, प्रातिपदिकस्य, मतो:, व इति चानुवर्तते। अन्वय:-छन्दसि इर: प्रातिपदिकात् पदाद् मतोर्वः । अर्थ:-छन्दसि विषये इकारान्ताद् रेफान्ताच्च प्रातिपदिकात् पदात् परस्य मतो: स्थाने वकारादेशो भवति। उदा०-(इकारान्त:) त्रिवती याज्यानुवाक्या भवति । हरिवो मेदिनं त्वा (तै०सं० ५।७।१४।४)। अधिपतिवती जुहोति। चहरग्निवाँ इव (ऋ० ७ १०४।२)। आ रेवानेतु मा विशत्। सरस्वतीवान् भारतीवान् (मै०सं० ३।१०।६)। दधिवाँश्चरु: (शौ०सं० १८।४।१७)। (रफान्त:) गीर्वान् । धूर्वान् । आशीर्वान्। आर्यभाषा: अर्थ-(छन्दसि) वेदविषय में (इर:) इकारान्त और रेफान्त (प्रातिपदिकात्) प्रातिपदिक (पदात्) पद से परे (मतो:) मतुप् प्रत्यय के स्थान में (व:) वकारादेश होता है। उदा०-(इकारान्त) त्रिवती याज्यानुवाक्या भवति । त्रिवती तीनवाली। हरिवो मेदिनं त्वा (तै०सं० ५।७।१४।४)। हरिवन हे हरिवाले!। अधिपतिवती जुहोति। अधिपतिवती-अधिपतिवाली। चरुरग्निवाँ इव (ऋ०७।१०४।२)। अग्निवान् अग्निवाला। आ रेवानेतु मा विशत् । रेवान् रयि, (धनवाला)। सरस्वतीवान् भारतीवान् (मै०सं० ३।१०।६)। सरस्वतीवान् विद्यावाला। भारतीवान-विद्यावाला। दधिवॉश्चरु: (शौ०सं० १८।४।१७)। दधिवान् दहीवाला। रिफान्त) गीर्वान् । वाणीवाला। पूर्वान् । जुएवाला बैल। आशीर्वान् । इच्छावाला। सिद्धि-त्रिवती। यहां त्रि' शब्द से पूर्ववत् 'मतुप्' प्रत्यय है। इस सूत्र से वेदविषय में इकारान्त त्रि' शब्द से परे 'मतुप्' को वकारादेश होता है। उगितश्च' (४।१।६) से स्त्रीलिङ्ग में 'डीप्' प्रत्यय है। ऐसे ही हरि शब्द से-हरिवान् । सम्बुद्धि में-हरिवन् । 'मतवसो रु सम्बद्धौ छन्दसि' (८३1१) से नकार को रुत्व, हशि च (६।१।११०) से रेफ को उत्व और 'आद्गुणः' (६।१।१७४) स गुणरूप एकादेश होकर-हरिवो मेदिनम् । अधिपति शब्द से-अधिपतिवती (स्त्रीलिङ्ग)। अग्नि शब्द से-अग्निवान् । रयि शब्द से-रेवान् । वा०-'रयेमतो बहुलम् (६।१।३६) से 'रवि' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy