SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ ५०१ अष्टमाध्यायस्य द्वितीयः पादः अर्थ:-संज्ञायामुदधौ च विषये उदन्वानिति पदं निपात्यन्ते।। उदा०-(संज्ञा) उदन्वान् नाम ऋषिर्यस्य औदन्वत: पुत्रः । (उदधि:) यस्मिन्नुदकं धीयते स उदन्वान् उदधि: (समुद्रः)। आर्यभाषा: अर्थ-(संज्ञायाम्) संज्ञा (च) और (उदधौ) समुद्र विषय में (उदन्वान्) उदन्वान् यह शब्द निपातित है। उदा०-(संज्ञा) उदन्वान् नाम ऋषिर्यस्य औदन्वतः पुत्रः । उदन्वान् नामक एक ऋषि था, जिसका पुत्र औदन्वत कहलाया। (उदधि) उदन्वान् उदधिः । उदन्वान् का अर्थ समुद्र है कि जिसमें उदक रखा जाता है। सिद्धि-(१) उदन्वान् । उदक+मतुप। उदक+मत् । उदन्+मत्। उदन्+वत्। उदन्वत्+सु । उदन्वनुम्त्+स् । उदन्वन्त्+स् । उदन्वान्त्+स् । उदन्वान्त्+० । उदन्वान् । उदन्वान्। यहां उदक' शब्द से पूर्ववत् 'मतुप्' प्रत्यय है। इस सूत्र से संज्ञा और उदधि विषय में उदक शब्द के स्थान में 'उदन्' आदेश निपातित है। शेष कार्य किंवान्' (८।२।९) के समान है। निपातनम् (११) राजन्वान् सौराज्ये।१४। प०वि०-राजन्वान् ११ सौराज्ये ७।१। स०-शोभनो राजा यस्मिन् स सुराजा, तस्य भाव:-सौराज्यम् । 'गुणवचनब्राह्मणादिभ्य: कर्मणि च' (५।१।१२४) इति भावे ष्यञ् प्रत्यय:, 'नस्तद्धिते' (६।४।१२४) इत्यनेन टेर्लोपः । अन्वय:-सौराज्ये राजन्वानिति निपातनम् । अर्थ:-सौराज्ये गम्यमाने राजन्वानिति पदं निपात्यते। उदा०-शोभनो राजा यस्मिन् स राजन्वान् देश: । राजन्वती पृथ्वी। आर्यभाषा: अर्थ-(सौराज्ये) श्रेष्ठ राजा होना अर्थ की अभिव्यक्ति में (राजन्वान्) राजन्वान् यह शब्द निपातित है। उदा०-राजन्वान् देश: । श्रेष्ठ राजावाला देश । राजन्वती पृथ्वी । श्रेष्ठ राजावाली भूमि। सिद्धि-राजन्वान् । यहां 'राजन' शब्द से पूर्ववत् 'मतुप' प्रत्यय है। नलोपः प्रातिपदिकान्तस्य' (८।२७) से जो नकार लोप प्राप्त होता है, इस सूत्र से उसका अभाव निपातित है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy