SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ४६६ अष्टमाध्यायस्य द्वितीयः पादः वकारादेशः (८) संज्ञायाम्।११। वि०-संज्ञायाम् ७।१। अनु०-पदस्य, प्रातिपदिकस्य, मतो:, व इति चानुवर्तते। अन्वय:-संज्ञायां प्रातिपदिकात् पदाद् मतोर्वः । अर्थ:-संज्ञायाम् विषये प्रातिपदिकात् पदात् परस्य मतो: स्थाने वकारादेशो भवति। उदा०-अहीवती। कपीवती। ऋषीवती। मुनीवती। आर्यभाषा: अर्थ-(संज्ञायाम्) संज्ञा विषय में (प्रातिपदिकात्) प्रातिपदिक (पदात्) पद से परे (मतो:) मतुप् प्रत्यय के स्थान में (व:) वकारादेश होता है। उदा०-अहीवती। सांपोंवाली नदी। कपीवती। बन्दरोंवाली नदी। ऋषीवती। ऋषियोंवाली नदी। मुनीवती। मुनियोंवाली नदी। - सिद्धि-अहीवती । अहि+मतुप्। अहि+मत् । अहि+मत् । अही+वत् । अहीवत्+डीम् । अहीवत्+ई। अहीवती+सु। अहीवती। ____ यहां 'अहि' शब्द से 'नद्यां मतु' (४।२।८४) से नदी-अर्थ में मतुप्' प्रत्यय है। यहां 'शरादीनां च' (६।२।१२०) से अङ्ग को दीर्घ होता है। इस सूत्र से 'अहि' प्रातिपदिक पद से परे 'मतुप्' के मकार को वकारादेश होता है। उगितश्च' (४।११६) से स्त्रीलिङ्ग में 'डीप्' प्रत्यय है। यह नदीविशेष की संज्ञा है। ऐसे ही-कपीवती आदि। निपातनम्(६) आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती।१२। प०वि०- आसन्दीवत्-अष्ठीवत्-चक्रीवत्-कक्षीवत्-रुमण्वत्चर्मण्वती १।१। सo-आसन्दीवच्च अष्ठीवच्च चक्रीवच्च कक्षीवच्च रुमण्वच्च चर्मण्वती च एतेषां समाहार आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती। समाहारे छान्दसमह्रस्वत्वम्। छन्दोवत् सूत्राणि भवन्ति (महाभाष्यम्)। अनु०-संज्ञायामित्यनुवर्तते। अन्वय:-संज्ञायाम् आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती इति निपातनम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy