SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ४६७ अष्टमाध्यायस्य द्वितीयः पादः वकारादेशः (६) मादुपधायाश्च मतोर्वोऽयवादिभ्यः।६। प०वि०- मात् ५।१ उपधाया: ५ १ च अव्ययपदम्, मतो: ६१ व: १।१ अयवादिभ्य: ५।१। स०-मश्च अश्च एतयो: समाहारो मम्, तस्मात्-मात् (समाहारद्वन्द्व:)। यव आदिर्येषां ते यवादय:, न यवादय इति अयवादय:, तेभ्य:अयवादिभ्यः (बहुव्रीहिगर्भितनञ्तत्पुरुष:)। अनु०-पदस्य, प्रातिपदिकस्येति चानुवर्तते। अन्वय:-माद् उपधायाश्च प्रातिपदिकात् पदाद् मतोर्व:, अयवादिभ्यः । अर्थ:-मकारान्ताद् मकारोपधाद् अकारान्ताद् अकारोपधाच्च प्रातिपदिकात् पदात् परस्य मतो: स्थाने वकारादेशो भवति, यवादिभ्यस्तु परस्य न भवति। उदा०-(मकारान्तात्) किंवान् । शंवान् । (मकारोपधात्) शमीवान्। दाडिमीवान्। (अकारान्तात्) वृक्षवान् । प्लक्षवान् । खट्वावान् । मालावान् । (अकारोपधात्) पयस्वान् । यशस्वान्। भास्वान्। यव । दल्मि। ऊर्मि। भूमि। कृमि । क्रुञ्चा। वशा । द्राक्षा। धजि । सञ्जि। हरित् । ककुत्। गरुत्। इक्षु। मधु । द्रुम। मण्ड। धूम । इति यवादयः । आकृतिगणोऽयम् ।। आर्यभाषा: अर्थ-(माद् उपधायाश्च) मकारान्त और मकार-उपधावाले तथा अकारान्त और अकार उपधावाले (प्रातिपदिकात्) प्रातिपदिक (पदात्) पद से परे (मतो:) मतुप् प्रत्यय के मकार को (व:) वकारादेश होता है (अयवादिभ्यः) यवादि शब्दों से परे तो वकारादेश नहीं होता है। उदा०-(मकारान्त) किंवान् । किम्-किम् करनेवाला किङ्कर (नौकर)। शंवान् । शान्तिवाला। (मकारोपध) शमीवान् । शमी (जांटी) वृक्षवाला। दागिरीवान् । छोटी इलायचीवाला। (अकारान्त) वृक्षवान् । वृक्षवाला। प्लक्षवान् । पिलखणवाला । खट्वावान् ।। खाटवाला। मालावान् । मालावाला। (अकारोपध) पयस्वान् । दूधवाला। यशस्वान् । यशवाला (यशस्वी)। भास्वान् । दीप्तिवाला (सूर्य)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy