SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य द्वितीयः पादः { अथ त्रिपादी प्रारभ्यते} असिद्धप्रकरणम् असिद्धाधिकारः (१) पूर्वत्रासिद्धम् |१| प०वि० - पूर्वत्र अव्ययपदम्, असिद्धम् १।१। स०-न सिद्धमिति असिद्धम् ( नञ्तत्पुरुष: ) । अर्थः-पूर्वत्रासिद्धमित्यधिकारोऽयम् आ अष्टमाध्यायपरिसमाप्तेः । यदितोऽग्रे यद् वक्ष्यति पूर्वत्राऽसिद्धमित्येवं तद् वेदितव्यम् । अत्र येयं सपादसप्ताध्याय्यनुक्रान्ता, एतस्यामयं पादोनाऽध्यायोऽसिद्धो भवति । इत उत्तरं चोत्तरोत्तरो योग: पूर्वत्र पूर्वत्रासिद्धो भवति, असिद्धवद् भवति, सिद्धकार्यं न करोतीत्यर्थः । तदेतदसिद्धत्ववचनमादेशलक्षणप्रतिषेधार्थम्, उत्सर्गलक्षणभावार्थं च वेदितव्यम् । उदा० - अस्मा उद्धर । द्वा अत्र । असा आदित्यः । इत्यत्र व्यलोपस्यासिद्धत्वाद् 'आद्गुण:' ( ६ । १ । ८६ ) इति गुणरूपैकादेश:, 'अकः सवर्णे दीर्घः' (६।१।९९) इति च दीर्घरूपैकादेशो न भवति । अमुष्मै, अमुष्मात्, अमुष्मिन् इत्यत्र ‘अदसोऽसेर्दादु दो म:' ( ८ ।२ । ८० ) इत्युत्वस्यासिद्धत्वात् स्मै- आदय आदेशा भवन्ति । आर्यभाषाः अर्थ- (पूर्वत्रासिद्धम् ) 'पूर्वत्रासिद्धम्' यह अधिकारसूत्र है । इसका अष्टम अध्याय की समाप्तिपर्यन्त अधिकार है । पाणिनि मुनि इससे आगे जो कहेंगे वह पूर्वत्र - पूर्वोक्त में असिद्ध जानना चाहिये । इस पाणिनीय अष्टाध्यायी में जो ये सवा सात अध्याय पीछे उपदेश किये गये हैं उनमें यह पौण-3 ग- अध्याय (त्रिपादी) असिद्ध होता है और इससे आगे अगला- अगला सूत्रकार्य पहले-पहले सूत्रकार्य करने में असिद्ध के तुल्य हो जाता है । यह असिद्ध-वचन आदेशलक्षण कार्य के प्रतिषेध के लिये और उत्सर्ग-लक्षण कार्य की विधि के लिये किया गया है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy