SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ४८४ पाणिनीय-अष्टाध्यायी-प्रवचनम् स०-न विद्यमानमिति अविद्यमानम्, तेनाऽविद्यमानेन तुल्यं वर्तते इति अविद्यमानवत्। नञ्तत्पुरुषस्ततस्तद्धितवृत्तिः। तिन तुल्यं क्रिया चेद्वति:' (५।१।११५) इति तुल्यार्थे वति: प्रत्ययः । अनु०-पदस्येत्यनुवर्तते। अन्वय:-पूर्वमाऽऽमन्त्रितं पदमऽविद्यमानवत् । अर्थ:-पूर्वमाऽऽमन्त्रितं पदमऽविद्यमानवद् भवति । तस्मिन् सति यत् कार्यं प्राप्नोति तन्न भवति, असति च यत् तद् भवति। कानि पुनरविद्यमानवद्भावे प्रयोजनानि ? आमन्त्रिततिनिघातयुष्मदस्मदादेशाभावा: प्रयोजनम् । उदाहरणम् (१) आमन्त्रितम्-देवदत्त ! यज्ञदत्त ! (२) तिनिघात:-देवदत्त ! पचसि । (३) युष्मदस्मदादेशाभाव:-देवदत्त ! तव ग्राम: स्वम् । देवदत्त ! मम ग्राम: स्वम्। (४) पूजायामनन्तरप्रतिषेध: प्रयोजनम्-यावद् देवदत्त ! पचसि । (५) जात्वपूर्वम्-देवदत्त ! जातु पचसि। (६) आहो उताहो चानन्तरम्-आहो देवदत्त ! पचसि। उताहो देवदत्त ! पचसि। (७) आम एकान्तरमामन्त्रिते-आम् भो: पचसि देवदत्त ! आर्यभाषा अर्थ-(पूर्वम्) किसी पद से पूर्ववर्ती (आमन्त्रितम्) आमन्त्रित-संज्ञक (पदम्) पद (अविद्यमानवत्) अविद्यमान के तुल्य हो जाता है, अर्थात् उसके रहने पर जो कार्य प्राप्त होता है और जो न रहने पर होता है, वह कार्य हो जाता है। इस अविद्यमानवद्भाव के क्या प्रयोजन हैं ? आमन्त्रित, तिडनिघात और युष्मद्-अस्मद् शब्दों के स्थान में विहित आदेशों का अभाव प्रयोजन है। उदाहरण (१) आमन्त्रित-देवदत्त ! यज्ञदत्त! हे देवदत्त ! हे यज्ञदत्त ! यहां यज्ञदत्त' पूर्ववर्ती देवदत्त' आमन्त्रित पद के अविद्यमानवत् होने से 'आमन्त्रितस्य च (८।१।१९) से पद से उत्तरवर्ती आमन्त्रित 'यज्ञदत्त' पद को अनुदात्त स्वर नहीं होता है, अपितु षष्ठाध्याय में प्रोक्त 'आमन्त्रितस्य च' (६।१।१९) से आधुदात्त स्वर होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy