SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ४८० पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थ:-अपादादौ वर्तमानेभ्य: पूजनवाचिभ्य: काष्ठादिभ्य: पदेभ्य: परं पूजितवाचि पदं सर्वमनुदात्तं भवति । उदा०-काष्ठाध्यापकः। काष्ठाभिरूपकः । दारुणाध्यापकः, इत्यादिकम्। काष्ठ। दारुण। अमातापुत्र । अयुत । अद्भुत। अनुक्त। भृश । घोर। परम । सु। अति। इति काष्ठादयः ।। अनुदात्तमित्यनुवर्तमाने पुनरनुदात्तग्रहणं प्रतिषेधनिवृत्त्यर्थं वेदितव्यम्। आर्यभाषा: अर्थ-(अपादादौ) ऋचा आदि के पाद के आदि में अविद्यमान, (पूजनेभ्य:) पूजनवाची (काष्ठादिभ्यः) काष्ठ-आदि (पदेभ्य:) पदों से परवर्ती (पूजितम्) पूजितवाची (पदम्) पद (सर्वानुदात्तम्) सर्वानुदात्त होता है। उदा०-काष्ठाध्यापकः । अद्भुत अध्यापक। काष्ठाभिरूपकः । अद्भुत सुन्दर । दारुणाध्यापकः, । कठोर अध्यापक, इत्यादि। सिद्धि-काष्ठाध्यापकः । यहां ऋचा आदि के पाद के आदि में अविद्यमान, पूजनवाची काष्ठ पद से परवर्ती पूजितवाची अध्यापक पद को इस सूत्र से अनुदात्त होता है। काष्ठ शब्द अद्भुत पर्याय होने से पूजनवाची है। काष्ठबुद्धि छात्र को भी पढ़ानेवाला। ऐसे ही-काष्ठाभिरूपकः, दारुणाध्यापक: आदि। विशेष: महाभाष्य में पूजनात् पूजितमनुदात्तम्' यह सूत्रपाठ है। वहां काष्ठादिभ्यः' वचन का समर्थन किया गया है। अत: यह पद कोष्ठक में लिखा है। अनुदात्तम् (५१) सगतिरपि ति।६८। प०वि०-सगति: ११ अपि ११ तिङ् ११। स०-गतिना सह वर्तते इति सगति: (बहुव्रीहिः)। तेन सहेति तुल्ययोगे (२।२।२८) इत्यनेन समासः । अनु०-पदस्य, पदात्, सर्वम्, अनुदात्तम्, अपादादौ, पूजनात्, पूजितम्, काष्ठादिभ्यः इति चानुवर्तते। अन्वय:-अपादादौ पूजनेभ्य: काष्ठादिभ्य: पदेभ्यः परं सगतिरपि तिङ् पदं सर्वमनुदात्तम्। अर्थ:-अपादादौ वर्तमानं पूजनवाचिभ्य: काष्ठादिभ्यः पदेभ्यः परं सगति अगति अपि च तिङन्तं पदं सर्वमनुदात्तं भवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy