SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४६८ पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-पदस्य, पदात्, अनुदात्तम्, सर्वम्, अपादादौ, तिङ्, नेत्ति चानुवर्तते। अन्वय:-छन्दसि अपादादौ पदाद् यद्धितुपरं तिङ् पदं सर्वमनुदात्तं न। अर्थ:-छन्दसि विषयेऽपादादौ वर्तमानं पदात् परं यत्परं हिपरं तुपरं च तिङन्तं पदं सर्वमनुदात्तं न भवति। उदा०-(यत्परम्) गर्वां गोत्रमुदसृजो यदगिर: (ऋ० २।२३ (१८)। (हिपरम्) इन्दवो वामुशन्त हि (ऋ० १।२।४)। (तुपरम्) आख्यास्यामि तु ते। आर्यभाषा अर्थ-(छन्दसि) वेदविषय में (अपादादौ) ऋचा आदि के पाद के आदि में अविद्यमान (पदात्) पद से परवर्ती (यद्धितुपरम्) यत्परक, हिपरक और तुपरक (तिङ्) तिङन्त (पदम्) पद (सर्वमनुदात्तम्) सर्वानुदात्त (न) नहीं होता है। उदा०-(यत्परक) गर्वा गोत्रमुदसृजो यदगिरः (ऋ० २।२३।१८)। (हिपरक) इन्दवो वामुशन्ति हि (ऋ० १।२।४)। (तुपरक) आख्यास्यामि तु ते। सिद्धि-(१) गर्वा गोत्रमुदसृजो यदङ्गिरः । यहां छन्द विषय में ऋचा आदि के पाद के आदि में अविद्यमान, उत्-पद से परवर्ती, यत्परक तिङन्त 'असृजः' पद को इस सूत्र से सर्वानुदात्त का प्रतिषेध होता है। ऐसे ही-हिपरक-इन्दवो वामुशन्ति हि। तुपरक-आख्यास्यामि तु ते। सर्वानुदात्तप्रतिषेधः(४०) चनचिदिवगोत्रादितद्धितामेडितेष्वगतेः।५७। प०वि०- चन-चित्-इव-गोत्रादि-तद्धित-आमेडितेषु ७।३ अगते: ५।१। स०-चनश्च चिच्च इवश्च गोत्रादयश्च तद्धितश्च आमेडितं च तानि-चन०आमेडितानि, तेषु-चन०आमेडितेषु (इतरेतरयोगद्वन्द्व:)। न गतिरिति अगतिः, तस्य-अगते: (नञ्तत्पुरुष:)। अनु०-पदस्य, पदात्, अनुदात्तम्, सर्वम्, अपादादौ, तिङ्, नेति चानुवर्तते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy