SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ सर्वमनुदात्तम् अष्टमाध्यायस्य प्रथमः पादः प०वि० - तिङ् १ ।१ अतिङः ५ । १ । भवति । (११) तिङङतिङः | २८ । स०-न तिङ् इति अतिङ् तस्मात् - अतिङ (नञ्तत्पुरुषः ) । अनु०-पदस्य, पदात्, अनुदात्तम्, सर्वम्, अपादादाविति चानुवर्तते । अन्वयः-अपादादावतिङः पदात् तिङ्पदं सर्वमनुदात्तम् । अर्थः-अपादादौ वर्तमानमतिङन्तात् पदात् परं तिङन्तं पदं सर्वमनुदात्तं उदा० -देवदत्तः पचति । यज्ञदत्तो यजति । आर्यभाषा: अर्थ- (अपादादौ) ऋचा आदि के पाद के आदि में अविद्यमान ( अतिङः ) तिङन्त - भिन्न (पदात् ) पद से परे (तिङ) तिङन्त (पदम् ) पद (सर्वम्, अनुदात्तम्) सर्वानुदात्त होता है। उदा० -देवदत्तः पचति । देवदत्त पकाता है । यज्ञदत्तो यजति । यज्ञदत्त यज्ञ करता है । ४४१ सिद्धि - देवदत्तः पचति । यहां ऋचा आदि के पाद के आदि में अविद्यमान अतिङन्त (सुबन्त ) देवदत्त' पद से परे तिङन्त 'पचति' पद को इस सूत्र से सर्वानुदात्त = निघात स्वर होता है। ऐसे ही - यज्ञदत्तो यजति । सर्वानुदात्तप्रतिषेधः Jain Education International (१२) न लुट् । २६ । प०वि०-न अव्ययपदम्, लुट् १ ।१ । अनु०-पदस्य, पदात्, अनुदात्तम्, सर्वम्, अपादादौ, तिङिति चानुवर्तते । अन्वयः-अपादादौ पदाल्लुट् तिङ् पदं सर्वमनुदात्तं न । अर्थ:-अपादादौ वर्तमानं पदात् परं लुङन्तं तिङन्तं पदं सर्वमनुदात्तं न भवति । I उदा०-स श्वः कर्ता । तौ श्वः क॒र्तारौ । ते मासेन क॒र्तारः॑ । आर्यभाषाः अर्थ- (अपादादौ) ऋचा आदि के पाद के आदि में अविद्यमान (पदात्) पर से परवर्ती (लुट्) लुट्-प्रत्ययान्त ( तिङ् ) तिङन्त (पदम् ) पद को (सर्वमनुदात्तम्) सर्वानुदात्त स्वर (न) नहीं होता है। For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy