SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य प्रथमः पादः ४३७ आर्यभाषाः अर्थ- (अपादादौ) ऋचा आदि के पाद के आदि में अविद्यमान (पदात्) पद से परवर्ती (चवाहाहैवयुक्ते) च, वा, ह, अह, एव इनसे संयुक्त (षष्ठीचतुर्थीद्वितीयास्थयोः) षष्ठी, चतुर्थी और द्वितीया विभक्ति में अवस्थित ( युष्मदस्मदो: ) युष्मद्, अस्मद् (पदयोः) पदों के स्थान में पूर्वोक्त (वान्नावौ) वाम्, नौ आदि आदेश (न) नहीं होते हैं। उदा०-उदाहरण और उनका भाषार्थ संस्कृत-भाग में लिखा है। सिद्धि - ग्रामस्तव च स्वम् । यहां ऋचा आदि के पाद के आदि में अविद्यमान, ग्राम पद से परवर्ती, 'च' के योग में षष्ठीविभक्ति में अवस्थित, युष्मद्-पद 'तव' के स्थान में इस सूत्र से ते' आदेश का प्रतिषेध होता है । 'तवममौ ङसि' (७/२/७६ ) से 'युष्मद्' के स्थान में 'तव' आदेश होता है। ऐसे ही समस्त उदाहरणों की स्वयं ऊहा कर लेवें । उक्तादेशप्रतिषेधः (८) पश्यार्थैश्चानालोचने । २५ । प०वि०-पश्यार्थैः ३ | ३ च अव्ययपदम्, अनालोचने ७ । १ स०-पश्योऽर्थो येषां ते पश्यार्था:, तै: - पश्यार्थै: (बहुव्रीहि: ) । 'दृशिर् प्रेक्षणे' (भ्वा०प०) इत्यस्माद् धातो: 'पाघ्राध्माधेदृश: श:' ( ३ । १ । १३७ ) इत्यनेनाऽस्मादेव निपातनाद् भावेऽर्थे श: प्रत्यय: । 'पात्रास्था०' (७।३।७८) इत्यनेन दृश: स्थाने पश्यादेशः । पश्यार्थै: = दर्शनार्थैः । दर्शनमिह ज्ञानं गृह्यते। न आलोचनमिति अनालोचनम्, तस्मिन् - अनालोचने ( नञ्तत्पुरुषः ) । आलोचनम्=चक्षुर्विज्ञानम्, तत्प्रतिषेधः - अनालोचनम् । अनु० - पदस्य, पदात्, अपादादौ, युष्मदस्मदोः, षष्ठीचतुर्थीद्वितीयास्थयोः, वाम्नावौ, न, युक्ते इति चानुवर्तते । अन्वयः-अपादादौ पदाद् अनालोचने पश्यार्थैर्युक्तयोश्च षष्ठीचतुर्थीद्वितीयास्थयोर्युष्मदस्मदोर्वाम्नावौ न। अर्थ :- अपादादौ वर्तमानयोः पदात् परयोः, अनालोचनेऽर्थे पश्यार्थीर्धातुभिर्युक्तयोश्च षष्ठीचतुर्थीद्वितीयास्थयोर्युष्मदस्मदो: स्थाने वाम्नावादय आदेशा न भवन्ति । उदा०- ( युष्मद्) षष्ठी - ग्रामस्तव स्वं समीक्ष्यागतः । चतुर्थीग्रामस्तुभ्यं दीयमानं समीक्ष्यागतः । द्वितीया - ग्रामस्त्वां समीक्ष्यागतः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy