SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४१८ पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-सामीप्ये उपर्यध्यधसां द्वे। अर्थ:-सामीप्येऽर्थे विवक्षिते उपर्यध्यधसां शब्दानां द्वे भवत: । सामीप्यं देशकृतं कालकृतं चेति द्विविधं भवति । __ उदा०-(उपरि) उपर्युपरि ग्रामम्। उपर्युपरि दु:खम्। (अधि) अध्यधि ग्रामम्। (अध:) अधोऽधौ नगरम्। आर्यभाषा: अर्थ-(सामीप्ये) समीपता अर्थ की विवक्षा में (उपर्यध्यधसाम्) उपरि, अधि, अधस् इन शब्दों को द्वि) द्विवचन होता है। समीपता देश और काल के भेद से दो प्रकार की होती है। उदा०-(उपरि) उपर्युपरि ग्रामम् । ग्राम के समीपवर्ती उपरिभाग में। उपर्युपरि दुःखम् । आगामी समीपवर्ती समय में दुःख है। (अधि) अध्यधि ग्रामम् । ग्राम के समीपवर्ती ऊपर के भाग में। (अध:) अधोऽधो नगरम् । ग्राम के समीपवर्ती अधोभाग में। सिद्धि-उपर्युपरि ग्रामम् । यहां सामीप्य अर्थ में 'उपरि' शब्द को इस सूत्र से दिर्वचन होता है और अधोलिखित कारिकावचन से द्वितीया विभक्ति होती है उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु । द्वितीया प्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते । (अष्टा० २।३।२)। ऐसे ही-अध्यधि ग्रामम् । अधोऽध: ग्रामम् । द्विर्वचनम् (८) वाक्यादेरामन्त्रितस्यासूयासम्मति कोपकुत्सनभर्त्सनेषु ।८। प०वि०-वाक्यादे: ६।१ आमन्त्रितस्य ६।१ असूया-सम्मति-कोपकुत्सन-भर्सनेषु ७।३। स०-वाक्यस्य आदिरिति वाक्यादिः, तस्य-वाक्यादे: (षष्ठीतत्पुरुष:)। असूया च सम्मतिश्च कोपश्च कुत्सनं च भर्त्सनं च तानि असूयासम्मतिकोपकुत्सनभर्त्सनानि, तेषु-असूयासम्मतिकोपकुत्सनभर्सनेषु (इतरेतरयोगद्वन्द्व:)। अनु०-द्वे इत्यनुवर्तते। अन्वय:-असूयासम्मतिकोपकुत्सनभर्सनेषु वाक्यादेरामन्त्रितस्य द्वे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy