SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४०६ पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-(वृतु) स वरीवृत्यते, वरीवृतीति । वह पुन:-पुन: वर्ताव (व्यवहार) करता है। (वृधु) स वरीवृध्यते, वरीवृधीति । वह पुन:-पुन: बढ़ता है। (नृत्) स नरीनृत्यते, नरीनृतीति । वह पुन:-पुन: नाचती है। सिद्धि-वरीवृत्यते । यहां वृतु वर्तने' (भ्वा०आ०) धातु से पूर्ववत् यङ् प्रत्यय और धातु को द्वित्व होता है। व-वृत्य। उरत' (७।४।६६) से अभ्यास-ऋकार को अकारादेश होता है। व-वृत्य। इस स्थिति में इस सूत्र से ऋकार-उपधावान् वृतु' धातु के अभ्यास को रीक् आगम होता है-वरीक्+वृत्य । वरी-वृत्य। वरीवृत्य+लट् । वरीवृत्यते। यङ्लुक् में-वरीवृतीति । ऐसे ही वधु वृद्धौ' (भ्वा०आ०) धातु से-वरीवृध्यते । यड्लुक् में वरीवृधीति। नृती गात्रविक्षेपे' (दि०प०) धातु से-नरीनृत्यते । यङ्लुक में-नरीनृतीति । रुक्-रिक्-रीक्-आगम: (३४) रुग्रिकौ च लुकि ।६१) प०वि०-रुक्-रिकौ १२ च अव्ययपदम्, लुकि ७१। स०-रुक् च रिक् च तौ रुग्रिको (इतरेतरयोगद्वन्द्व:)। अनु०-अङ्गस्य, अभ्यासस्य, रीक्, ऋदुपधस्येति चानुवर्तते। अन्वय:-ऋदुपधस्याऽङ्गस्याऽभ्यासस्य यङ्लुकि रुग्रिको रीक् च। अर्थ:-ऋकारोपधस्याऽङ्गस्याऽभ्यासस्य यङ्लुकि सति रुग्रिको रीक् चाऽऽगमो भवति। उदा०-(नृत्) रुक्-नर्ति । रिक्-नरिनर्ति । रीक्-नरीनर्ति । (वृतु) रुक्-वति । रिक्-वरिवर्ति। रीक्-वरीवर्ति । आर्यभाषा: अर्थ-(ऋदुपधस्य) ऋकार उपधावाले (अगस्य) अग के (अभ्यासस्य) अभ्यास को (यङ्लुकि) यङ्लुक् परे होने पर (एग्रिको) रुक्, रिक् (च) और (रीक्) रीक् आगम होता है। उदा०-(नृत) रुक्-नर्ति। रिक्-नरिनर्ति। रीक्-नरीनर्ति। वह पुन: पुन: नाचती है। (वृतु) रुक्-वर्वर्ति। रिक्-वरिवर्ति। रीक्-वरीवर्ति। वह पुन:-पुन: वर्ताव (व्यवहार) करता है। सिद्धि-ननर्ति। यहां नृती गात्रविक्षेपे' (दि०प०) इस ऋकार-उपधावान् धातु से पूर्ववत् 'यङ्' प्रत्यय और धातु को द्वित्व होता है। यङोऽचि च' (२।४।७४) से 'यङ्' का लुक् हो जाता है। न+नृत् । इस स्थिति में इस सूत्र से अभ्यास को रुक्' आगम होता है-नरुक+नृत् । नर+नृत। नर्नत्+लट् । नर्नतीति। रिक् आगम में-नरिनृतीति। रीक आगम में-नरीनृतीति। ऐसे ही वृतु वर्तने' (भ्वा०आ०) धातु से-वर्वर्ति, वरिवर्ति, वरीवर्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy