SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य चतुर्थः पादः रुक् - रिक्-क्-आगमः (३५) ऋतश्च । ६२ । प०वि० ऋतः ६ । १ च अव्ययपदम् । अनु०-अङ्गस्य, अभ्यासस्य, रीक्, रुग्रिकौ, लुकीति चानुवर्तते । अन्वयः - ऋतोऽङ्गस्य चाऽभ्यासस्य यङ्लुकि रुग्रिकौ रीक् च । अर्थ:-ऋकारान्तस्याऽङ्गस्य चाऽभ्यासस्य यङ्लुकि परतो रुग्रिकौ रीक् चाऽऽगमो भवति । ४०७ 1 उदा०-(कृ) रुक्-चर्कर्ति । रिक्-चरिकर्ति । रीक् चरीकर्ति । (हृ) रुक् - जर्हर्ति । रिक्-जरिहर्ति । रीक्- जरीहर्ति । आर्यभाषाः अर्थ- (ऋत:) ऋकारान्त (अङ्ग्ङ्गस्य) अङ्ग के (च) भी (अभ्यासस्य) अभ्यास को (यङ्लुकि ) यङ्लुक् परे होने पर ( रुग्रिकौ) रुक, रिक् और (रीक्) रीक् आगम होता है। उदा०- (कृ) रुक् - चर्कर्ति । रिक्- चरिकर्ति । रीक्- चरीकर्ति । वह पुन:-पुनः बनाता है। (हृ) रुक् - जर्हर्ति । रिक्-जरिहर्ति । रीक्- जरीहर्ति । वह पुन: पुन: हरण है / करता सिद्धि-चर्कर्ति । यहां डुकृञ् करणे' (तना० उ० ) धातु से पूर्ववत् 'यङ्' प्रत्यय और धातु को द्वित्व होता है । 'यङोऽचि च' (२1४/७४) से 'यङ्' का लुक् हो जाता है। 'उरत' (७/४/६६) से अभ्यास ऋकार को अकारादेश होता है। क-कृ । इस स्थिति में इस सूत्र से अभ्यास को ‘रुक्' आगम होता है। क रुक्-कृ । कर्-कृ । चर्-कृ । चर्कृ+लट् । चकर्त । 'कुहोश्चुः' (७/४/६२) से अभ्यास-ककार को चवर्ग चकारादेश होता है। रिक् आगम में- चरिकर्ति । रीक् आगम में- चरीकर्ति । ऐसे ही 'हृञ् हरणे' (भ्वा०प०) धातु से- जर्हर्ति, जरिहर्ति, जरीहर्ति । सन्वद्भावः Jain Education International (३६) सन्वल्लघुनि चङ्परेऽनग्लोपे । ६३ । प०वि०-सन्वत् अव्ययपदम् लघुनि ७ । १ चङ्परे ७ । १ अनग् लोपे ७।१ तद्धितवृत्ति:- सनि इवेति सन्वत् 'तत्र तस्येव' ( ५ । १ । ११६ ) इति सप्तम्यर्थे वतिः प्रत्ययः । For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy