SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ४०५ सप्तमाध्यायस्य चतुर्थः पादः उदा०-(चर) चरणं चूर्तिः। ब्रह्मणश्चूर्तिः। (फल) प्रफुल्ति: । प्रफुल्ता: सुमनसः। आर्यभाषा: अर्थ-(चरफलो:) चर, फल इन (अङ्गयो:) अगों के (अत:) अकार के स्थान में (ति) तकारादि प्रत्यय परे होने पर (च) भी (उत्) उकारादेश होता है। उदा०-(चर) चरणं चूर्तिः । चलना वा खाना। ब्रह्मणश्चूर्तिः । ब्राह्मण का चलना वा खाना। (फल) प्रफुल्तिः। सुसफल होना। प्रफुल्ता: सुमनसः । सुसफल पण्डितजन। सिद्धि-चूर्तिः। यहां चर गतिभक्षणयोः' (भ्वा०प०) धातु से स्त्रयां क्तिन् (३।३।९४) से स्त्रीलिङ्ग में क्तिन्' प्रत्यय है। प्र+चर+ति। इस स्थिति में इस सूत्र से तकारादि क्तिन्' प्रत्यय परे होने पर चर्' के अकार को उकारादेश होता है और इसे हलि च' (८।२७७) से इसे दीर्घ होता है। ऐसे ही फल निष्पत्तौ (भ्वा०प०) धातु से-प्रफुल्ति: । क्त प्रत्यय में-प्रफुल्ताः । विशेष: यहां अभ्यासस्य और यङ्लुकोः इन पदों की अनुवृत्ति है किन्तु उनका अर्थवश सम्बन्ध नहीं होता है। रीक्-आगम: (३३) रीगृदुपधस्य च।६०। प०वि०-रीक् ११ ऋदुपधस्य ६।१ च अव्ययपदम् । स०-ऋद् उपधा यस्य स ऋदुपध:, तस्य-ऋदुपधस्य (बहुव्रीहि:)। अनु०-अङ्गस्य, अभ्यासस्य, यङ्लुकोरिति चानुवर्तते। अन्वय:-ऋदुपधस्याऽङ्गस्याऽभ्यासस्य यङ्लुकोरीक् । अर्थ:-ऋकारोपधस्याऽङ्गस्य चाऽभ्यासस्य यङि यङ्लुकि च परतो रीगागमो भवति। उदा०-(वृतु) स वरीवृत्यते, वरीवृतीति । (वृधु) स वरीवृध्यते, वरीवृधीति। (नृत्) स नरीनृत्यते, नरीनृतीति। आर्यभाषा: अर्थ-(ऋदुपधस्य) ऋकार-उपधावाले (अगस्य) अङ्ग के (च) भी (अभ्यासस्य) अभ्यास को (यङ्लुको:) यङ् प्रत्यय और यङ्लुक् परे होने पर (रीक्) रीक् आगम होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy