SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ४०४ पाणिनीय-अष्टाध्यायी-प्रवचनम् उत्-आदेशः (३१) उत्परस्यातः।८८। प०वि०-उत् ११ परस्य ६।१ अत: ६।१। अनु०-अङ्गस्य, अभ्यासस्य, यङ्लुको:, चरफलोरिति चानुवर्तते । अन्वय:-चरफलोरङ्गयोरभ्यासात् परस्यातो यङ्लुकोरुत् । अर्थ:-चरफलोरङ्गयोरभ्यासात् परस्याऽकारस्य स्थाने यङि यलुकि च परत उकारादेशो भवति।। उदा०-(चर) स चञ्चूर्यते, स चञ्चुरीति। (फल) स पम्फुल्यते, पम्फुलीति। __आर्यभाषा: अर्थ-(चरफलो:) चर, फल इन (अङ्गयो:) अङ्ग के (अभ्यासात्) अभ्यास से (परस्य) परवर्ती (अत:) अकार के स्थान में (यङ्लुको:) यङ् प्रत्यय और यङ्लुक् परे होने पर (उत्) उकारादेश होता है। उदा०-(चर) स चञ्चूर्यते, स चञ्चूरीति । वह निन्दित विधि से चलता है अथवा खाता है। (फल) स पम्फुल्यते, पम्फुलीति । वह पुन:-पुन: सफल होता है। सिद्धि-चञ्चूर्यते। यहां 'चर गतिभक्षणयो:' (भ्वा०प०) धातु से पूर्ववत् 'यङ्' प्रत्यय और धातु को द्वित्व होता है-च-चर्य। इस स्थिति में इस सूत्र से अभ्यास से परवर्ती चर् के अकार को उकार आदेश होता है और हलि च' (८।२।७७) से इसे दीर्घ होता है। यङ्लुक में-चञ्चुरीति। चरफलोश्च (७।४।८७) से अभ्यास-अकार को नुक्' आगम होता है। ऐसे ही फल निष्पत्तौ' (भ्वा०प०) धातु से-पम्फुल्यते । यङ्लुक् में-पम्फुलीति। उत्-आदेश: (३२) ति च।८६। प०वि०-ति ७१ च अव्ययपदम्। अनु०-अङ्गस्य, चरफलो:, उत्, अत इति चानुवर्तते। अन्वय:-चरफलोरङ्गयोरतस्ति च उत्। अर्थ:-चरफलोरङ्गयोरकारस्य स्थाने तकारादौ प्रत्यये परतश्च उकारादेशो भवति । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy