SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ३६६ सप्तमाध्यायस्य चतुर्थः पादः स०-वञ्चुश्च सूसुश्च धंसुश्च भंसुश्च कसश्च पतश्च पदश्च स्कन्द् च ते-वञ्चुस्रंसुध्वंसु_सुकसपतपदस्कन्द:, तेषाम्-वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् (इतरेतरयोगद्वन्द्व:)। अनु०-अङ्गस्य, अभ्यासस्य, यङ्लुकोरिति चानुवर्तते। अन्वय:-वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दामऽङ्गानामऽभ्यासस्य यङ्लुकोर्नीक्। अर्थ:-वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दामऽङ्गानामऽभ्यासस्य यडि यङ्लुकि च परतो नीगागमो भवति । उदाहरणम्धातुः उदाहरणम् भाषार्थः (१) वञ्चु । वनीवच्यते (यङ्) वह पुन:-पुन: ठगता है। | वनीवञ्चीति (लुक्) -सम| सनीस्रस्यते (यङ्) वह पुन: गिरता है, खिसकता है। सनीस्रंसीति (लुक्) -सम(३) ध्वंसु दनीध्वस्यते (यङ) वह पुन:-पुन: नष्ट होता है। दनीध्वंसीति (लुक्) | -समबनीभ्रस्यते (यङ्) वह पुन: पुन: पतित होता है। बनीभ्रंसीति (लुक्) -सम(५) कस चनीकस्यते (यङ्) वह पुन: हिलता/कांपता है। चनीकसीति (लुक्) | -सम| पनीपत्यते (यङ्) वह पुन:-पुन: गिरता है। | पनीपतीति (लुक्) । -सम(७) पद पनीपद्यते (यङ्) वह पुन:-पुन: जाता है। | पनीपदीति (लुक्) । -सम(८) स्कन्द | चनीस्कद्यते (यङ्) वह पुन:-पुन: जाता/सूखता है। | चनीस्कन्दीति (लुक्) -सम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy