SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ૩૬s पाणिनीय-अष्टाध्यायी-प्रवचनम् दीर्घादेशः (२६) दीर्घोऽकितः।८३। प०वि०-दीर्घः ११ अकित: ६।१। स०-क् इद् यस्य स कित्, न किदिति अकित्, तस्य-अकित: (बहुव्रीहिगर्भितनञ्तत्पुरुषः)। अनु०-अङ्गस्य, अभ्यासस्य, यङ्लुकोरिति चानवर्तते । अन्वय:-अङ्गस्याऽकितोऽभ्यासस्य यङ्लुकोर्दीर्घः । अर्थ:-अङ्गस्य किद्वर्जितस्याऽभ्यासस्य यङि यङ्लुकि च परतो वर्तते । दी? भवानस्य किटमासस्य यडल उदा०-(यड्) स पापच्यते। स यायज्यते । (यङ्लुक्) स पापचीति। स यायजीति। आर्यभाषा: अर्थ-(अगस्य) अङ्ग के (अकित:) कित्-आगम से रहित (अभ्यासस्य) अभ्यास को (यङ्लुको:) यङ् और यङ्लुक् परे होने पर (दीर्घ:) दीर्घ होता है। उदा०- (यङ्) स पापच्यते। वह पुन:-पुन: पकाता है। स यायज्यते। वह पुन:-पुन: यज्ञ पकाता है। (यङ्लुक्) स पापचीति । अर्थ पूर्ववत् है। स यायजीति । अर्थ पूर्ववत् है। सिद्धि-पापच्यते । यहां डुपचष् पाके' (भ्वा०3०) धातु से 'धातोरेकाचो हलादेः क्रियासमभिहारे यङ्' (३।१।२२) से यङ्' प्रत्यय है। सन्यङगे:' (६।१।९) से धातु को द्वित्व होता है-पच्-पच्य। इस स्थिति में इस सूत्र से कित्-आगम से रहित अभ्यास को दीर्घ होता है। ऐसे ही यड्लुक में-पापचीति । 'यज देवपूजासङ्गतिकरणदानेषु (भ्वा०उ०) धातु से-यायज्यते । यङ्लुक में-यायजीति । नीक-आगमः(२७) नीग् वञ्चुलंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ।।४। प०वि०- नीक ११ वञ्चु-स्रंसु-ध्वंसु-भ्रंसु-कस-पत-पदस्कन्दाम् ६।३। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy