SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ३६५ सप्तमाध्यायस्य चतुर्थः पादः (२) पिपावयिषति । यहां पूङ्' धातु से प्रथम हेतुमति च' (३।१।२६) से हेतुमान् अर्थ में णिच्' प्रत्यय है-पू+णिच् । पौ+इ। पावि। तत्पश्चात् णिजन्त पावि' धातु से पूर्ववत् सन्' प्रत्यय है। पूर्ववत् स्थानिवद् भाव होकर पू' को द्विवचन होता है। सूत्र-कार्य पूर्ववत् है। ऐसे ही णिजन्त 'भू सत्तायाम् (भ्वा०प०) धातु से-बिभावयिषति। (३) यियविषसति। यहां अवर्णपरक यण की अवस्था में-यु मिश्रणेऽमिश्रणे च (अदा०प०) धातु से पूर्ववत् । णिजन्त 'यु' धातु से-यियावयिषति । णिजन्त तू छेदने (ऋयाउ०) धातु से-लिलावयिषति । (४) जिजावयिषति । णिजन्त 'जुगतौ (सौत्रधातु) से अवर्णपरक जकार की अवस्था में पूर्ववत्। ईत्-आदेशविकल्प:(२४) स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा।८१। प०वि०- स्रवति-शृणोति-द्रवति-प्रवति-प्लवति-च्यवतीनाम् ६।३ वा अव्ययपदम्। स०-स्रवतिश्च शृणोतिश्च द्रवतिश्च प्रवतिश्च प्लवतिश्च च्यवतिश्च ते स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतयः, तेषाम्-स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनाम् (इतरेतरयोगद्वन्द्व:)। अनु०-अङ्गस्य, अभ्यासस्य, इत्, सनि, ओ:, यणि, अपरे इति चानुवर्तते। अन्वयः-स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनामऽङ्गानाम् ओरभ्यासस्याऽपरे यणि सनि वा इत् । अर्थ:- स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनामऽङ्गानाम् उकारान्तस्याऽभ्यासस्याऽवर्णपरके यणि सति, सनि प्रत्यये परतो विकल्पेन इकारादेशो भवति । उदाहरणम् धातुः । उदाहरणम् । भाषार्थ: । (१) स्रवति | सिस्रावयिषति वह स्राव (बहाव) कराना चाहता है। सुस्रावयिषति | -सम(२) शृणोति | शिश्रावयिषति वह सुनाना चाहता है। शुश्रावयिषति । -सम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy