SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् (२) द्रविणस्युः | यहां 'द्रविण' शब्द से पूर्ववत् 'क्यच्' प्रत्यय है। इस सूत्र से 'द्रविण' शब्द को 'क्यच्' प्रत्यय परे होने पर 'द्रविणस्' आदेश निपातित है । पूर्ववत् 'उ' प्रत्यय होता है। ३५४ (३) वृषण्यति । यहां 'वृष' शब्द से पूर्ववत् 'क्यच्' प्रत्यय है। इस सूत्र से 'वृष' शब्द को 'क्यच्' प्रत्यय परे होने पर 'वृषन्' आदेश निपातित है। (४) रिषण्यति । यहां रिष्ट' शब्द से पूर्ववत् 'क्यच्' प्रत्यय है। इस सूत्र से 'रिष्ट' शब्द को 'क्यच्' प्रत्यय परे होने पर रिषन्' आदेश निपातित है । आत्-आदेश: (१७) अश्वाघस्यात् । ३७ । प०वि० - अश्वाघस्य ६ । १ आत् १ । १ । स०- अश्वश्च अघश्च एतयोः समाहारः - अश्वाघम्, तस्य - अश्वाघस्य ( समाहारद्वन्द्वः) । अनु०-अङ्गस्य, क्यचि, छन्दसीति चानुवर्तते । अन्वयः-छन्दसि अश्वाघस्याऽङ्गस्य क्यचि आत् । अर्थ:- छन्दसि विषये अश्वाघयोरङ्गयोः क्यचि प्रत्यये परत आकारादेशो भवति । उदा०- ( अश्व:) अश्वायन्तो मघवन् (ऋ० ७ । ३२ । २) । (अघः ) मा त्वा वृका अघायवो विदन् (यजु० ४ | ३४ ) । आर्यभाषाः अर्थ - (छन्दसि ) वेदविषय में ( अश्वाघस्य ) अश्व, अघ इन (अङ्गस्य) अङ्गों को (क्यचि) क्यच् प्रत्यय परे होने पर (आत्) आकारादेश होता है 1 उदा०- ( अश्व) अश्वायन्तो मघवन् (ऋ० ७ । ३२ । २ ) । अश्वायन्त: । अश्व की इच्छा करनेवाले । (अघ) मा त्वा वृका अघायवो विदन् (यजु० ४ | ३४ ) । अघायवः । अघायुः = पाप की इच्छा करनेवाला । सिद्धि - (१) अश्वायन्त: । यहां 'अश्व' शब्द से 'सुप आत्मन: क्यच्' (३ 1१1८) से इच्छा -अर्थ में 'क्यच्' प्रत्यय है। इस सूत्र से 'अश्व' शब्द को आकारादेश होता है। पश्चात् 'अश्वाय' धातु से 'लक्षणहेत्वोः क्रियाया:' ( ३ / २ / १२६ ) से 'लट्' के स्थान में 'शतृ' आदेश है- अश्वायन्, अश्वायन्तौ, अश्वायन्तः । (२) आघायव: । यहां 'अघ' शब्द से पूर्ववत् 'क्यच्' प्रत्यय है। इस सूत्र से 'अघ' शब्द को आकारादेश होता है । 'क्याच्छन्दसि' (३ । २ । १७० ) से 'उ' प्रत्यय है । अघायुः, अघायू, अघायवः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy