SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३५५ सप्तमाध्यायस्य चतुर्थः पादः ३५५ आत्-आदेशः (१८) देवसुम्नयोर्यजुषि काठके।३८। प०वि०-देव-सुम्नयो: ६ ।२ यजुषि ७ १ काठके ७।१। स०-देवश्च सुम्नं च ते देवसुम्ने, तयो:-देवसुम्नयोः (इतरेतरयोगद्वन्द्व:)। अनु०-अङ्गस्य, क्यचि, आदिति चानुवर्तते। अन्वय:-यजुषि काठके देवसुम्नयोरङ्गयो: क्यचि आत्। अर्थ:-यजुषि काठके विषये देवसुम्नयोरङ्गयो: क्यचि प्रत्यये परत आकारादेशो भवति। उदा०-(दव:) देवायते यजमानाय (काठ०सं० २।९)। (सुम्नम्) सुम्नायन्तो हवामहे (काठ०सं० ८।१७)। आर्यभाषा: अर्थ-(यषि काठके) यजुर्वेद की काठकसंहिता में दिवसुम्नयोः) देव, सुम्न इन (अङ्गयोः) अगों को (क्यचि) क्यच् प्रत्यय परे होने पर (आत्) आकारादेश होता है। उदा०-दिव) देवायते यजमानाय (काठ०सं० २।९)। देवायते=देव (विद्वान्) के इच्छुक के लिये। (सुम्न) सुम्नायन्तो हवामहे (काठ०सं० ८।१७)। सुम्नायन्त:=मोक्षसुख के इच्छुक हम लोग। सिद्धि-देवायते। यहां देव' शब्द से सूप आत्मन: क्यच् (३।१।८) से क्यच्' प्रत्यय है। इस सूत्र से देव' शब्द को आकारादेश होता है। तत्पश्चात् देवाय' धातु से लट: शतशानचा०' (३।२।१२४) से लट' के स्थान में 'शत-आदेश है। देवायन, देवायन्तौ, देवायन्त: । देवायते (४१)। ऐसे ही सुम्न' शब्द से-सुम्नायन्त: (१।३)। लोपादेशः (१६) कव्यध्वरपृतनस्यर्चि लोपः।३६ । प०वि०-कवि-अध्वर-पृतनस्य ६।१ ऋचि ७१ लोप: १।१ । स०-कविश्च अध्वरश्च पृतना च एतेषां समाहार: कव्यध्वरपृतनम्, तस्य-कव्यध्वरपृतनस्य (समाहारद्वन्द्व:) । अनु०-अङ्गस्य, क्यचीति चानुवर्तते। अन्वय:-ऋचि कव्यध्वरपृतनस्य क्यचि लोपः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy