SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३५१ सप्तमाध्यायस्य चतुर्थः पादः अर्थ:-अकारान्तस्याऽङ्गस्य क्यचि प्रत्यये परत ईकारादेशो भवति। उदा०-पुत्रीयति । खट्वीयति। घटीयति । मालीयति। आर्यभाषा: अर्थ-(अस्य) अकारान्त (अङ्गस्य) अग को (क्यचि) क्यच् प्रत्यय परे होने पर (ई.) ईकारादेश होता है। उदा०-पुत्रीयति। वह अपने पुत्र की इच्छा करता है। खट्वीयति । वह अपनी खट्वा (खाट) की इच्छा करता है। घटीयति । वह अपने घट (घड़ा) की इच्छा करता है। मालीयति । वह अपनी माला की इच्छा करता है। सिद्धि-पुत्रीयति। यहां पुत्र' शब्द से 'सुप आत्मन: क्यच् (३।१।८) से आत्म-इच्छा अर्थ में क्यच्' प्रत्यय है। इस सूत्र से 'पुत्र' शब्द को 'क्यच्' प्रत्यय परे होने पर ईकारादेश होता है। ऐसे ही खट्वीयति' आदि। यह 'अकृत्सार्वधातुकयोर्दीर्घः' (७।४।२५) से प्राप्त दीघदिश का अपवाद है। निपातनम् (१४) अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु।३४। 'प०वि०-अशनाय-उदन्य-धनाया: १।३ बुभुक्षा-पिपासा-गर्धेषु ७।३।। स०-अशनायश्च उदन्यश्च धनायश्च ते-अशनायोदन्यधनाया: (इतरेतरयोगद्वन्द्वः) । बुभुक्षा च पिपासा च गर्धश्च ते बुभुक्षापिपासागर्धाः, तेषु-बुभुक्षापिपासागर्धेषु (इतरेतरयोगद्वन्द्वः)। अनु०-क्यचि इत्यनुवर्तते। अन्वय:-अशनायोदन्यधनाया: क्यचि बुभुक्षापिपासागर्धेषु निपातनम् । अर्थ:-अशनायोदन्यधनायाः शब्दा: क्यचि परतो यथासङ्ख्यं बुभुक्षापिपासागर्धेष्वर्थेषु निपात्यन्ते। उदाहरणम् (१) अशनाय-अशनायतीति भवति, बुभुक्षा चेत्। 'अशनीयति' इत्यन्यत्र भवति । अशनशब्दस्य क्यचि परत आत्वं निपात्यते। (२) उदन्य-उदन्यतीति भवति, पिपासा चेत् । उदकीयति' इत्यन्यत्र भवति। उदकशब्दस्य क्यचि परत उदन्नादेशो निपात्यते। (३) धनाय-धनायतीति भवति, गर्धश्चेत् । ‘धनीयति' इत्यन्यत्र भवति। धनशब्दस्य क्यचि परत आत्वं निपात्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy