SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३३८ थुक्-आगमः (१) अस्यतेरथुक् । १७ । प०वि०-अस्यतेः ६।१ थुक् १ । १ । अनु० - अङ्गस्य, अङीति चानुवर्तते । अन्वयः - अस्यतेरङ्गस्याऽङि थुक् । अर्थ:- अस्यतेरङ्गस्याऽङि प्रत्यये परतस्थुगागमो भवति । पाणिनीय-अष्टाध्यायी- प्रवचनम् {आगमविधिः } उदा० - आस्थत्, आस्थताम्, आस्थन् । आर्यभाषाः अर्थ- (अस्यतेः) अस्यति=अस् इस (अङ्गस्य) अङ्ग को (अङि) अङ् प्रत्यय परे होने पर (थुक्) थुक् आगम होता है। उदा० - आस्थत्। उसने क्षेपण किया, फैंका। आस्थताम् । उन दोनों ने क्षेपण किया। आस्थन् । उन सब ने क्षेपण किया। सिद्धि-आस्थत्। यहां 'असु क्षेपणे' (दि०प०) धातु से 'लुङ्' (३ 1 २ 1११०) से 'लुङ्' प्रत्यय है । 'अस्यतिवक्तिख्यातिभ्योऽङ्' (३1१1५२) से चिल' 'स्थान में 'अ' आदेश होता है। इस सूत्र से 'अस्' धातु को 'अङ्' प्रत्यय परे होने पर 'थुक्' आगम होता है । 'अस्' धातु के अजादि होने से 'आडजादीनाम्' (६/४/७२ ) से (आटू' आगम और 'आटश्च' (६ 1१180) से वृद्धिरूप एकादेश होता है। ऐसे ही तस् (ताम् ) प्रत्यय में- आस्थताम् । 'झि' प्रत्यय में- आस्थन् । {आदेशविधिः } अकारादेश: (१) श्वयतेरः | १८ | प०वि० - श्वयते : ६ ।१ अ: १ । १ । अनु०-अङ्गस्य, अङीति चानुवर्तते । अन्वयः - श्वयतेरङ्गस्याऽङि अः । अर्थ:-श्वयतेरङ्गस्याऽङि प्रत्यये परतोऽकारादेशो भवति । Jain Education International उदा० - अश्वत्, अश्वताम्, अश्वन् । आर्यभाषाः अर्थ- ( श्वयतेः) श्वयति = श्वि इस (अङ्गस्य) अङ्ग को (अङि) अङ् प्रत्यय परे होने पर (अ:) अकारादेश होता है। For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy