SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ नित्यमृकारादेशः सप्तमाध्यायस्य चतुर्थः पादः (८) नित्यं छन्दसि | ८ | प०वि० - नित्यम् १ । १ छन्दसि ७ । १ । , अनु० - अङ्गस्य, णौ, चङि उपधायाः, उरिति चानुवर्तते । अन्वयः-छन्दसि उरङ्गस्योपधायाश्चङि णौ नित्यम् ऋत्। अर्थ:-छन्दसि विषये उ: = ऋकारान्तस्याऽङ्गस्योपधाया: स्थाने चङ्परके णौ प्रत्यये परतो नित्यम् ऋकारादेशो भवति । उदा० - अवीवृधत् पुरोडाशेन (यजु० २८ । २३ ) । अवीवृधताम् । अवीवृधन् । ३३१ आर्यभाषाः अर्थ-(छन्दसि ) वेदविषय में (उ:) ऋकार जिसके अन्त में है उस (अङ्गस्य) अङ्ग की (उपधायाः) उपधा के स्थान में (चङि) चङ्परक (णौ) णिच् प्रत्यय परे होने पर ( नित्यम्) सदा (ऋत्) ऋकारादेश होता है। उदा०० - अवीवृधत पुरोडाशेन (यजु० २८ / २३) । अवीवृधत् - उसने बढ़ाया। अवीवृधताम्| उन दोनों ने बढ़ाया। अवीवृधन्। उन सबने बढ़ाया। सिद्धि - अवीवृधत् । यहां प्रथम 'वृधु वृद्धौ' (भ्वा०आ०) धातु से हेतुमति च' ( ३।१।२६ ) से हेतुमान् अर्थ में णिच्' प्रत्यय है। तत्पश्चात् णिजन्त 'वर्धि' पूर्ववत् धातु से 'लुङ्' प्रत्यय और 'च्लि' के स्थान में 'चङ्' आदेश है। इस सूत्र से चङ्परक 'णिच्' प्रत्यय परे होने पर वेदविषय में ऋकार के स्थान में नित्य ऋकारादेश होता है। दिगि-आदेशः (६) दयतेर्दिगि लिटि । ६ । प०वि०-दयतेः ६।१ दिगि १ ।१ (सु - लुक्) लिटि ७।१ । अनु० - अङ्गस्य इत्यनुवर्तते । अन्वयः - दयतेरङ्गस्य लिटि दिगिः । अर्थ:- दयतेरङ्गस्य स्थाने लिटि प्रत्यये परतो दिगिरादेशो भवति । उदा० - अवदिग्ये । अवदिग्याते । अवदिग्यिरे । 1 Jain Education International आर्यभाषाः अर्थ-(दयते) देङ् इस (अङ्ग्ङ्गस्य) अङ्ग के स्थान में (लिटि) लिट् प्रत्यय परे होने पर (दिगि:) दिगि आदेश होता है। उदा० - अवदिग्ये । उसने रक्षा की । अवदिग्याते । उन दोनों ने रक्षा की। अवदिग्यिरे । उन सब ने रक्षा की। For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy