SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य चतुर्थः पादः ३२५ 'लूञ् छेदने' (क्रया०3०) धातु से - अलीलवत् । पूञ पवने' (क्रया० उ० ) धातु से - अपीपवत् । 'लू' और 'पू' धातु के अभ्यास को 'ह्रस्व:' (७/४/५९) से ह्रस्वादेश करने पर 'ओ: पुयण्ज्यपरे (७।४।८०) से ईकारादेश होता है। हस्वादेशप्रतिषेधः (२) नाग्लोपिशास्वृदिताम् | २ | प०वि०-न अव्ययपदम् अग्लोपि शासु - ऋदिताम् ६ । ३ । सo - अको लोप इति अग्लोपः । अग्लोपोऽस्यास्तीति अग्लोपी। 'अत इनिठनौं' (५।२ ।११५) इत्यनेन मतुबर्थे इनिप्रत्ययः । ऋद् इद् यस्य स ऋदित् । अग्लोपी च शासुश्च ऋदिच्च ते - अग्लोपिशास्वृदित:, तेषाम्अग्लोपिशास्वृदिताम् (नञ्बहुव्रीहिगर्भित इतरेतरयोगद्वन्द्वः) । } अनु० - अङ्गस्य, णौ, चङि उपधायाः, ह्रस्व इति चानुवर्तते । अन्वयः-अग्लोपिशास्वृदितामङ्गानामुपधायाश्चङि णौ ह्रस्वो न । अर्थः-अग्लोपिनाम्, शासे:, ऋदितां चाऽङ्गानामुपधाया: स्थाने चङ्परके णौ प्रत्यये परतो ह्रस्वो न भवति । उदा०- ( अग्लोपी) मालामाख्यदिति अममालत् । मातरमाख्यदिति अममातत्। राजानमतिक्रान्तवानिति अत्यरराजत् । लोमान्यनुमृष्टवानिति अन्वलुलोमत्। (शासु) सोऽशशासत् । (ऋदित्) बाधृ - सोऽबबाधत् । याच- सोऽययाचत् । ढौकृ-सौऽडुढौकत् । आर्यभाषाः अर्थ-(अग्लोपिशास्वृदिताम्) अक् वर्ण लोपवाले, शासु और ऋकार इत्वाले (अङ्गानाम्) अङ्गों की (उपधायाः) उपधा के स्थान में (चङि) चङ्परक (ण) णिच् प्रत्यय परे होने पर ( ह्रस्व:) ह्रस्वादेश (न) नहीं होता है । उदा०- (अग्लोपी) अममालत् । उसने माला को बनाया। अममातत्। उसने माता को कहा। अत्यरराजत् । उसने राजा का अतिक्रमण किया, जीता। अन्वलुलोमत् । उसने लोमों को शुद्ध किया । (शासु) सोऽशशासत् । उसने शिक्षा दिलाई। (ऋदित्) बाधृ - सोऽबबाधत् । उसने विलोडन कराया। याच सोऽययाचत्। उसने याचना कराई। ढौकृ- सोऽडुढौकत् । उसने गमन कराया। सिद्धि-(१) अममालत्। यहां प्रथम 'माला' शब्द से तत् करोति, तदाचष्टें ( चुरादि० गणसूत्र ) से करोति- अर्थ में 'णिच्' प्रत्यय है। तत्पश्चात् वा०- - 'णाविष्ठवत् प्रातिपदिकस्य' (६ । ४ । १५५ ) से इष्ठवद्भाव होने से 'तुरिष्ठेमेयस्सु' (६।४।१५४) से Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy