SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य चतुर्थः पादः आदेशप्रकरणम् ( १ ) णौ चड्युपधाया हस्व : 19 | प०वि० - णौ ७ । १ चङि ७ । १ उपधाया: ६ । १ ह्रस्वः १ । १ । अनु० - अङ्गस्य इत्यनुवर्तते । अन्वयः - अङ्गस्योपधायाश्चङि णौ ह्रस्वः । अर्थः-अङ्गस्योपधायाः स्थाने चङ्परके णौ प्रत्यये परतो ह्रस्वो हस्वादेश: भवति । उदा० - सोऽचीकरत्। सोऽजीहरत् । सोऽलीलवत् । सोऽपीपवत् । आर्यभाषाः अर्थ- ( अङ्गस्य ) अङ्ग की (उपधायाः) उपधा के स्थान में (चङि) चङ्परक (णौ) णिच् प्रत्यय परे होने पर ( ह्रस्व:) ह्रस्वादेश होता है। उदा०- - सोऽचीकरत्। उसने कराया । सोऽजीहरत् । उसने हरण कराया। सोलीव | उसने कटाया। सोऽपीपवत् । उसने पवित्र कराया । सिद्धि- अचीकरत् । कृ+णिच् । कृ+इ । कार् + इ । कारि ।। कारि+लुङ् । अट्+कारि+ल् । अ+कारि+चिल+ल् । अ+कारि+चङ् + तिप् । अ+कारि+अ+त् । अ+कार्+अ+त् । अ+कर+अ+त् । अ+कृ+कृ+अ+त् । अ+क+कृ+अ+त् । अ+कि+कर्+अ+त्। अ+की+कर्+अ+त् । अ+ची+कर्+त्। अचीकरत्। यहां प्रथम 'डुकृञ् करणें' ( तना० उ० ) धातु से हेतुमति च' ( ३।१।२६ ) से 'णिच्' प्रत्यय है। तत्पश्चात् णिजन्त 'कारि' धातु से लुङ्' (३ । २ । ११०) से 'लुङ्' प्रत्यय है । 'च्लि लुङि' (३|१/४३ ) से चिल' प्रत्यय और णिश्रिद्रुस्रुभ्यः कर्तरि चङ् (३ 1१1४८) से च्लि' के स्थान में 'चङ्' आदेश होता है । 'चङ्' परे होने पर 'चङि ' (६ 1१1११) से धातु को द्वित्व और इस सूत्र से उपधाह्रस्वत्व की प्राप्ति में परत्व से उपधाह्रस्वत्व होता है। तत्पश्चात् 'णौ कृतं स्थानिवद् भवति' से 'कृ' धातु को ही द्विर्वचन किया जाता है। 'उरत्' (७/४/६६ ) से अभ्यास के ऋकार को अकारादेश, 'उरण् रपरः' (१।१.(५१) से रपरत्व, सन्वल्लघुनि चङ्परेऽनग्लोपे (७।४/९३) से सन्वद्भाव होकर 'संन्यत:' (७/४।७९) से अभ्यास-अकार को इत्त्व और इसे 'दीर्घो लघोः' (७।४।९४) से दीर्घ होता है। ऐसे ही 'हृञ् हरणे' (भ्वा०3०) धातु से - अजीहरत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy