________________
३२३
सप्तमाध्यायस्य तृतीयः पादः
३२३ ना-आदेश:
(५) आङो नास्त्रियाम् ।१२०। प०वि०-आङ: ६ ।१ ना १।१ अस्त्रियाम् ७।१ । स०-न स्त्रीति अस्त्री, तस्याम्-अस्त्रियाम् (नञ्तत्पुरुषः) । अनु०-अङ्गस्य, घेरिति चानुवर्तते। अन्वय:-घेरगाद् आङो ना।
अर्थ:-स्त्रीलिङ्गवर्जिताद् घिसंज्ञकादऽङ्गाद् उत्तरस्याऽऽङ: स्थाने नाऽऽदेशो भवति।
उदा०-अग्निना, वायुना, पटुना ।
आर्यभाषा: अर्थ-(अस्त्रियाम्) स्त्रीलिङ्ग से भिन्न (घ:) घि-संज्ञक (अङ्गात्) अङ्ग से परे (आङ:) टा-प्रत्यय के स्थान में (ना) ना-आदेश होता है।
उदा०-अग्निना। अग्नि देवता के द्वारा। वायुना । वायु देवता के द्वारा। पटुना। चतुर वटु के द्वारा।
सिद्धि-अग्निना । यहां स्त्रीलिङ्ग से भिन्न, पुंलिङ्ग 'अग्नि' शब्द से स्वौजस०' (४।१।२) से 'टा' प्रत्यय है। इस सूत्र से इस अग्नि' शब्द से परे टा' को 'ज्ञा' आदेश होता है। शेषो ध्यसखि' (१।४।७) से 'अग्नि' शब्द की घि-संज्ञा है। ऐसे ही वायु' शब्द से-वायुना। ‘पटु' शब्द से-पटुना। विशेष: 'आङ्' यह 'टा' प्रत्यय की पूर्वाचार्यकृत संज्ञा है।
। इति आदेशागमप्रकरणम् ।। इति पण्डितसुदर्शनदेवाचार्यविरचिते पाणिनीयाष्टाध्यायीप्रवचने
सप्तमाध्यायस्य तृतीयः पादः समाप्तः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org