SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-अङ्गस्य, गुण इति चानुवर्तते । अन्वयः - घेरङ्गस्य ङिति गुणः । अर्थः-घि-संज्ञकस्याऽङ्गस्य ङिति प्रत्यये परतो गुणो भवति । उदा०- (ङ) अग्नये, वायवे । ( ङसि ) अग्नेः, वायो: । ( ङस् ) अग्नेः स्वम्। वायोः स्वम् । आर्यभाषाः अर्थ-(घि:) घि-संज्ञक (अङ्गस्य) अङ्ग को (ङिति ) ङित् प्रत्यय परे होने पर (गुण:) गुण होता है। ३१६ उदा०- -(ङ) अग्नये । अग्नि देवता के लिये । वायवे । वायु देवता के लिये । ( ङसि ) अग्नेः । अग्नि देवता से । वायोः । वायु देवता से । (ङस्) अग्नेः स्वम् । अग्नि देवता का धन । वायो: स्वम् । वायु देवता का धन । सिद्धि-(१) अग्नये । अग्नि+ङे। अग्नि+ए। अग्ने+ए। अग्नय्+ए। अग्नये। यहां घि-संज्ञक 'अग्नि' शब्द से 'स्वौजस०' (४ |१| २ ) से ङे' प्रत्यय है । इस सूत्र से इस 'अग्नि' को इकार को ङित् 'ङे' प्रत्यय परे होने पर गुण (ए) होता है। 'एचोऽयवायाव:' (६।१।७७) से अय्-आदेश होता है। ऐसे ही 'वायु' शब्द से - वायवे । अग्नि और वायु शब्दों की 'शेषो घ्यसखि ' (१/४/७ ) से 'घि' संज्ञा है । (२) अग्नेः । अग्नि + ङसि । अग्नि+अस् । अग्ने+अस् । अग्ने+स् । अग्नेस् । अग्नेः । यहां घि-संज्ञक 'अग्नि' शब्द से पूर्ववत् 'ङसि' प्रत्यय है। इस सूत्र से पूर्ववत् गुण होता है । 'ङसिङसोश्च' (६ | १|१०८) से 'ङसि' के अकार को पूर्वरूप एकादेश (ए) होता है। ऐसे ही 'वायु' शब्द से - वायो: । 'ङस्' प्रत्यय में भी - अग्नेः, वायो: । [आगमप्रकरणम् ] आट्-आगमः (१) आण् नद्याः । ११२ । प०वि० - आट् १ ।१ नद्या: ५।१ । अनु० - अङ्गस्य, ङितीति चानुवर्तते । अन्वयः-नद्या अङ्गाद् ङित आट् । अर्थः-नदीसंज्ञकादऽङ्गाद् उत्तरस्य ङित प्रत्ययस्याऽऽडागमो भवति । उदा०- ( ङे) कुमार्यै, ब्रह्मबन्ध्यै । ( ङसि ) कुमार्या, ब्रह्मबन्धवाः । ( ङस् ) कुमार्या, ब्रह्मबन्ध्वा: । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy