SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-हे अग्ने ! हे अग्नि देवता ! हे वायो ! हे वायु देवता ! हे पटो ! हे चतुर वटु (बालक) ! सिद्धि-अग्ने। यहां ह्रस्वान्त 'अग्नि' शब्द से 'स्वौजस० ' ( ४ ।१।२) से 'सु' प्रत्यय है। इस सूत्र से इस 'अग्नि' शब्द को सम्बुद्धिवाची सु' प्रत्यय परे होने पर गुण (ए) होता है । तत्पश्चात् 'एहस्वात् सम्बुद्धे:' ( ६ । १ । ६८) से सम्बुद्धिवाची 'सु' प्रत्यय का लोप हो जाता है। ऐसे ही 'वायु' शब्द से - हे वायो ! 'पटु' शब्द से - हे पटो ! गुणादेशः ३१४ (६) जसि च । १०६ । प०वि० - जसि ७ । १ च अव्ययपदम् । अनु०-अङ्गस्य, ह्रस्वस्य, गुण इति चानुवर्तते । अन्वयः-ह्रस्वस्याऽङ्गस्य जसि च गुणः । अर्थः-ह्रस्वान्तस्याऽङ्गस्य जसि प्रत्यये परतश्च गुणो भवति । उदा० - (अग्निः ) अग्नयः । ( वायुः ) वायवः । (पटुः) पटवः । (धेनुः) धेनवः । (बुद्धिः ) बुद्धयः । आर्यभाषाः अर्थ- (हस्वात् ) ह्रस्व वर्ण जिसके अन्त में है उस (अङ्ग्ङ्गस्य) अङ्ग को (जसि) जस् प्रत्यय परे होने पर (च) भी (गुण:) गुण होता है। उदा०-1 (अग्नि) अग्नयः । बहुत अग्नि देवता । (वायु) वायवः । बहुत वायु देवता । (पटु) पटवः । बहुत चतुर वटु (बालक) । (धेनु) धेनवः । बहुत दुधारु गौवें । (बुद्धि:) बुद्धय: । नाना प्रकार की बुद्धियां । सिद्धि-अग्नयः । अग्नि+जस् । अग्नि+अस् । अग्ने+अस् । अग्न् अय्+अस्। अग्नयस् । अग्नयः । यहां ह्रस्वान्त 'अग्नि' शब्द से 'स्वौजस० ' ( ४ । १ । २ ) से 'जस्' प्रत्यय है । इस सूत्र से इस 'अग्नि' शब्द के अन्त्य इकार को जस् प्रत्यय परे होने पर गुण (ए) होता है। 'एचोऽयवायाव:' (६।१।७७) से अय्-आदेश होता है। ऐसे ही - वायवः आदि । गुणादेशः (१०) ऋतो ङिसर्वनामस्थानयोः । ११० । प०वि० - ऋत: ६ । १ ङि - सर्वनामस्थानयोः ७ । २ । स० - ङिश्च सर्वनामस्थानं च ते ङिसर्वनामस्थाने, तयो: - ङिसर्वनाम स्थानयो: (इतरेतरयोगद्वन्द्वः ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy