SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः २६६ अन्वयः-ऊर्णोतिरङ्गस्याऽपृक्ते हलि पिति सार्वधातुके गुणः । अर्थ:- ऊर्णोतिरङ्गस्याऽपृक्ते हलादौ पिति सार्वधातुके प्रत्यये परतो गुणो भवति । उदा०-स प्रौर्णोत् । त्वं प्रौर्णोः । आर्यभाषाः अर्थ- (ऊर्णोति:) ऊर्णोति = ऊर्णु इस (अङ्ग्ङ्गस्य) अङ्ग को (अपृक्ते) अपृक्त (हलि) हलादि (पिति) पित् ( सार्वधातुके) सार्वधातुक-संज्ञक प्रत्यय परे होने पर (गुण:) गुण होता है। उदा०-स प्रौर्णोत्। उसने आच्छादित किया । त्वं प्रौर्णोः । तूने आच्छादित किया। सिद्धि प्रौर्णोत् । प्र+ऊर्णु+लड् । प्र+आ+ऊर्णु+ल्। प्र+आ+ऊर्णु+तिप् । प्र+आ+ऊर्णु +शप्+ति । प्र+आ+ऊर्णु+०+त् । प्र+आ+ऊर्णो+त्। प्रोर्णोत् । यहां प्र-उपसर्गपूर्वक 'ऊर्णुञ् आच्छादने' (अदा० उ० ) धातु से 'अनद्यतने लङ् (३ ।२ ।१११) से 'लङ्' प्रत्यय है । 'तिप्तस्झि०' (३।४।७८) से लकार के स्थान में 'तिप्' आदेश है । 'इतश्च' ( ३ | ४ | १०० ) से तिप्' के इकार का लोप होता है। इस सूत्र से इसे अपृक्त, हलादि, पित् सार्वधातुक तिप् (तु) प्रत्यय परे होने पर गुण होता है। 'अदिप्रभृतिभ्यः शप:' ( २/४ /७२ ) से शप् का लुक् और 'आटश्च' (६।१।८९) से वृद्धिरूप एकादेश होता है प्र+आट्+उ+०= प्रौ। ऐसे ही सिप्' प्रत्यय में- प्रौर्णोः । {आगमप्रकरणम् } इम्-आगमः प०वि० - तृणह: ६ |१ इम् १।१ । अनु०-अङ्गस्य, पिति, सार्वधातुके लीति चानुवर्तते । अन्वयः - तृणहोऽङ्गस्य हलि पिति सार्वधातुके इम् । अर्थ:-तृणहोऽङ्गस्य हलादौ पिति सार्वधातुके प्रत्यये परत इमामो भवति । (१) तृणह इम् । ६२ । उदा० - स तृणेढि । त्वं तृणेक्षि | अहं तृणेमि । सोऽतृणेट् । आर्यभाषा: अर्थ- (तृणह: ) तृणह इस (अङ्गस्य ) अङ्ग को ( हलि ) हलादि (पिति) पित् (सार्वधातुके) सार्वधातुक-संज्ञक प्रत्यय घरे होने पर (इम् ) इम् आगम होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy