SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २६३ सप्तमाध्यायस्य तृतीयः पादः २६३ गुणादेशः _ (४५) जाग्रोऽविचिण्णल्डित्सु।८५। प०वि०-जाग्र: ६१ अविचिण्णल्त्सुि ७।३ । स०-ङ् इद् यस्य स डित्। विश्च, चिण् च णल् च ङिच्च ते विचिण्णल्डितः, न विचिण्णल्डित इति अविचिण्णल्डित:, तेषुअविचिण्णल्डित्सु (बहुव्रीहि-इतरेतरयोगद्वन्द्वगर्भितनञ्तत्पुरुष:)। अनु०-अङ्गस्य, गुणः, सार्वधातुकार्धधातुकयोरिति चानुवर्तते। अन्वय:-जाग्रोऽङ्गस्याऽविचिण्णल्डित्सु सार्वधातुकार्धधातुकेषु गुणः । अर्थ:-जाग्रोऽङ्गस्य विचिण्णल्डिद्वर्जितेषु सार्वधातुकार्धधातुकार्धधातुकेषु प्रत्ययेषु परतो गुणो भवति। उदा०-स जागरयति । जागरकः । साधुजागरी। जागरं जांगरम् । जागरो वर्तते। जागरित: । जागरितवान्। आर्यभाषा: अर्थ-(जाग्रः) जागृ इस (अगस्य) अग को (अविचिण्णल्डित्सु) वि, चिण, णल्, डित् इन प्रत्ययों से भिन्न (सार्वधातुकार्धधातुकेषु) सार्वधातुक और आर्धधातुक प्रत्यय परे होने पर (गुण) गुण होता है। उदा०-स जागरयति । वह जगाता है। जागरकः । जागनेवाला। साधुजागरी। साधुजागरणशील। जागरंजागरम् । पुन:-पुन: जागकर। जागरो वर्तते। जागरण है। जागरित: । जागा हुआ। जागरितवान् । जागा। सिद्धि-(१) जागरयति । यहां जागृ निद्राक्षये (अदा०प०) धातु से हेतुमति च (३।१।२६) से हेतुमान् अर्थ में णिच्' प्रत्यय है। इस सूत्र से इसे आर्धधातुक णिच् प्रत्यय परे होने पर गुण होता है। 'अचो मिति' (७।२।११५) से वृद्धि प्राप्त थी। यह उसका अपवाद है। (२) जागरकः । यहां पूर्वोक्त जागृ' शब्द से ‘ण्वुल्तृचौ' (३।१।१३३) से 'एवुल्' प्रत्यय है। सूत्र-कार्य पूर्ववत् है।। (३) साधुजागरी। यहां साधु-उपपद जागृ' धातु से 'सुप्यजातौ णिनिस्ताच्छील्ये (३।२।७८) से णिनि' प्रत्यय है। (४) जागरंजागरम् । यहां जागृ' धातु से 'आभीक्ष्ण्ये णमुल च' (३।४।२२) से 'णमुल्' प्रत्यय है। वाo-'आभीक्ष्ण्ये द्वे भवतः' (३।४।२२) से द्वित्व होता है (५) जागरः । यहां जागृ' धातु से 'भावे' (३।३।१८) से भाव-अर्थ में घञ्' प्रत्यय है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy