SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २६६ पाणिनीय-अष्टाध्यायी-प्रवचनम् कु-आदेशः (१३) न्यङ्कवादीनां च।५३। प०वि०-न्यकु-आदीनाम् ६।३ च अव्ययपदम् । स०-न्यकु आदिर्येषां ते न्यवादय:, तेषाम्- न्यवादीनाम् (बहुव्रीहि:)। अनु०-अङ्गस्य, कुरिति चानुवर्तते। अन्वय:-न्यवादीनामऽङ्गानां च कुः । अर्थ:-न्यवादीनामङ्गानां च कवगदिशो भवति। उदा०-न्यकुः, मद्गुः, भृगुः, इत्यादिकम्। न्यङ्कः । मद्गुः । भृगुः। दूरेपाकः। फलेपाक: । फलेपाका । क्षणेपाक: । दूरेपाक: । फलेपाक: । तक्रम्। वक्रम् । व्यतिषङ्ग: । अनुषङ्ग: । अवसर्गः। उपसर्गः। मेघः। श्वपाक: । मांसपाक: । कपोतपाकः । उलूकपाक: । संज्ञायाम्। अर्घः। अवदाघ: । निदाघ: । न्यग्रोधः। इति न्यवादयः ।। __ आर्यभाषा: अर्थ-(न्यवादीनाम्) न्यकु आदि (अङ्गानाम्) अङ्गों को (च) भी (कु:) कवगदिश होता है। उदा०-न्यकुः । हरिणविशेष। मद्गुः । जलप्लवी पक्षी। भृगुः । ऋषिविशेष । इत्यादि। सिद्धि-(१) न्यः । नि+अञ्च्+उ। नि+अ+उ। न्यङ्कु+सु । न्यकुः । यहां नि-उपसर्गपूर्वक 'अञ्चु गतौ' (भ्वा०प०) धातु से नावञ्चे:' (उणा० १।१७) से 'उ' प्रत्यय है। इस सूत्र से कवर्ग आदेश होता है। (२)मद्गुः । मस्ज्+उ । मद्+उ। मद्ग्+उ। मद्गु+सु। मद्गुः । यहां 'टुमस्जो शुद्धौं (तु०प०) धातु से 'भृमृशीङ्मस्जिभ्य उ:' (उणा० १ १७) 'उ' प्रत्यय है। झलां जश् झशि' (८।४।५२) से सकार को जश् दकार होता है। इस सूत्र से जकार को कवर्ग गकारादेश होता है। (३) भृगुः । भर+उ। भृस्ज्+उ । भृ०ज्+उ । भृग--3। भृगु+सु। भृगुः । यहां 'भ्रस्ज पाके' (तु उ०) धातु से प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च (उणा० १।२८) से उ' प्रत्यय, सम्प्रसारण और सकार का लोप होता है। इस सूत्र से जकार को कवर्ग गकारादेश होता है। भृज्जति तपसा शरीरमिति-भृगुः, ऋषिविशेषः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy