SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् आर्यभाषाः अर्थ- (अगतौ) गति अर्थ से भिन्न (शदेः) शदि इस (अङ्गस्य ) अङ्ग को (णौ) णिच् प्रत्यय परे होने पर (तः ) तकारादेश होता है। उदा०-सा पुष्पाणि शातयति । वह फूलों को तुड़वाती है। सिद्धि-शातयति। यहां 'शद्ल शातने' (भ्वा०आ०) धातु से गति से भिन्न अर्थ में हेतुमति च' (३ | १ | २६ ) से णिच्' प्रत्यय है। इस सूत्र से इसे तकार अन्त्य आदेश होता है। प-आदेशविकल्पः २५६ (३) रुहः पोऽन्यतरस्याम् । ४३ । प०वि० - रुहः ६ । १ प १ । १ अन्यतरस्याम् अव्ययपदम्। अनु०-अङ्गस्य, णाविति चानुवर्तते । अन्वयः - रुहोऽङ्गस्य णावन्यतरस्यां पः । अर्थ :- रुहोऽङ्गस्य णौ प्रत्यये परतो विकल्पेन पकारादेशो भवति । उदा०-स व्रीहिन् रोपयति । स व्रीहिन् रोहयति । आर्यभाषाः अर्थ- (रुहः ) रुह इस (अङ्गस्य ) अङ्ग को (णौ) णिच् प्रत्यय परे होने पर (अन्यतरस्याम्) विकल्प से (प.) पकारादेश होता है। उदा० - स व्रीहिन् रोपयति । स व्रीहिन् रोहयति । वह धान लगवाता है । सिद्धि-रोपयति। यहां 'रुह बीजजन्मनि प्रादुर्भावि च' (भ्वा०प०) धातु से हेतुमति च' (३/१/२६ ) से णिच्' प्रत्यय है। इस सूत्र से इसे पकार अन्त्य आदेश होता है । विकल्प-1 -पक्ष में पकारादेश नहीं है- रोहयति । इद्-आदेशः (४) प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः । ४४ । प०वि०-प्रत्ययस्थात् ५। १ कात् ५ ।१ पूर्वस्य ६ । १ अत: ६।१ इत् १।१ आपि ७।१ असुपः ५ ।१ । सo - प्रत्यये तिष्ठतीति प्रत्ययस्थ, तस्मात् प्रत्ययस्थात् ( उपपदतत्पुरुषः ) । न सुबिति असुप् तस्मात् - असुप: ( नञ्तत्पुरुषः ) । अनु० - अङ्गस्य इत्यनुवर्तते । अन्वयः-अङ्गस्य प्रत्ययस्थात् कात् पूर्वस्यात आपि इत् असुपः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy