SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः (४) हाययति । हेञ् स्पर्धायां शब्दे च' (भ्वा०30 ) । (५) संव्याययति । सम्-उपसर्गपूर्वक 'व्येञ संवरणें (भ्वा०प० ) । (६) वाययति । वेञ् तन्तुसन्ताने ( भ्वा०3० ) । (७) पाययति । पा पाने (भ्वा०प० ) । जुक्-आगमः (६) वो विधूनने जुक् । ३८ । प०वि०-व: ६ ।१ विधूनने ७ । १ जुक् १ । १ । अनु० - अङ्गस्य, णाविति चानुवर्तते । अन्वयः - विधूनने वोऽङ्गस्य णौ जुक् । अर्थ:-विधूननेऽर्थे वर्तमानस्य वोऽङ्गस्य णौ प्रत्यये परतो जुगागमो भवति । उदा० - पक्षेणोपवाजयति I आर्यभाषाः अर्थ - (विधूनने) विकम्पित करने अर्थ में विद्यमान (व:) वा इस (अङ्गस्य) अङ्ग को (णौ) णिच् प्रत्यय परे होने पर (जुक्) जुक् आगम होता है । उदा० - पक्षेणोपवाजयति । वह पंखे से हवा कराता है (बीजणा कराता है) । २५३ सिद्धि-उपवाजयति। यहां उप-उपसर्गपूर्वक 'वा गतिगन्धनयो:' ( अदा०प०) धातु से विधूनन अर्थ में इस सूत्र से 'जुक्' आगम होता है । 'अर्तिही०' (७/३/३६) से 'पुक्' आगम प्राप्त था। यह उसका अपवाद है । नुग्लुकावागमौ (७) लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने । ३६ । प०वि०- लीलो: ६।२ नुग्लुकौ १।२ अन्यतरस्याम् अव्ययपदम्, स्नेहविपातने ७ । १ । स० - लीश्च लाश्च तौ लीली, तयो:-लीलो: (इतरेतरयोगद्वन्द्वः) । नुक् च लुक् च तौ नुग्लुको (इतरेतरयोगद्वन्द्व : ) । स्नेहस्य विपातनमिति स्नेहविपातनम्, तस्मिन् स्नेहविपातने (षष्ठीतत्पुरुषः ) । अनु० - अङ्गस्य, णाविति चानुवर्तते । अन्वयः - स्नेहविपातने लीलो रङ्गयोर्णावन्यतरस्यां नुग्लुकी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy