SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २४८ पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-(चिण्) अदायि भवता। अधायि भवता। (कृत्) दाय:, दायकः । धायः, धायक: ।। आर्यभाषा: अर्थ-(आत:) आकारान्त (अङ्गस्य) अङ्ग को (चिणि) चिण और (व्णिति) जित्, णित् (किति) कृत्-संज्ञक प्रत्यय परे होने पर (युक्) युग आगम होता है। उदा०-(चिण्) अदायि भवता । आपके द्वारा दान किया गया। अधायि भवता । आपके द्वारा धारण-पोषण किया गया। (कृत्) दाय: । दान करना। दायकः । दान करनेवाला। धाय: । धारण-पोषण करना। धायकः । धारण-पोषण करनेवाला। सिद्धि-(१) अदायि । यहां डुदाञ् दाने (जु०उ०) धातु से 'लुङ् (३।२।११०) से 'लुङ्' प्रत्यय है। चिण भावकर्मणोः' (३।११६६) से 'च्लि' के स्थान में चिण्' आदेश होता है। इस सूत्र से चिण्' परे होने पर आकारान्त 'दा' धातु को युक्' आगम होता है। चिणो लुक' (६।४।१०४) से 'त' प्रत्यय का लुक होता है। ऐसे ही डुधाञ धारणपोषणयो:' (जु०उ०) धातु से-अधायि । (२) दाय: । यहां पूर्वोक्त 'दा' धातु से 'भावे (३।३।१८) से भाव-अर्थ में कृत्-संज्ञक घञ्' प्रत्यय है। सूत्र-कार्य पूर्ववत् है। ऐसे ही पूर्वोक्त 'धा' धातु से-धायः । (३) दायकः । यहां पूर्वोक्त दा' धातु से ‘ण्वुल्तृचौ' (३।१।१३३) से कृत्-संज्ञक 'वुल्' प्रत्यय है। सूत्र-कार्य पूर्ववत् है। ऐसे ही पूर्वोक्त 'धा' धातु से-धायकः । उक्तप्रतिषेधः-. (२) नोदात्तोपदेशस्य मान्तस्यानाचमेः ।३४। प०वि०- न अव्ययपदम्, उदात्तोपदेशस्य ६१ मान्तस्य ६।१ अनाचमे: ६।१। स०-उपदेशे उदात्त इति उदात्तोपदेशः, तस्य-उदात्तोपदेशस्य (सप्तमीतत्पुरुष:)। मकारोऽन्ते यस्य स मान्त:, तस्य-मान्तस्य (बहुव्रीहिः)। न आचमिरिति अनाचमि:, तस्य-अनाचमे: (नञ्तत्पुरुषः) । अनु०-अगस्य, णिति, चिण्कृतोरिति चानुवर्तते। अन्वय:-अनाचमेरुदात्तोपदेशस्य मान्तस्याऽङ्गस्य चिणि णिति कृति च न। अर्थ:-आचमिवर्जितस्योदात्तोपदेशस्य मकारान्तस्याऽङ्गस्य चिणि, मिति णिति कृति च प्रत्यये परतो यदुक्तं तन्न भवति । 'अत उपधाया:' (७।२।११६) इति विहिता उपधाविद्धिर्न भवतीत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy