SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २४३ सप्तमाध्यायस्य तृतीयः पादः उदा०-प्रवाहणस्यापत्यमिति प्रावाहणेयः, प्रवाहणेयः। आर्यभाषा अर्थ-(प्रवाहणस्य) प्रवाहरण इस (अङ्गस्य) अङ्ग के (उत्तरपदस्य) उत्तरपद के (अचाम्) अचों में से (आदिः) आदिम (अच:) अच् के स्थान में (तद्धिते) तद्धित-संज्ञक (8) ढक् प्रत्यय परे होने पर (वृद्धि:) वृद्धि होती है (पूर्वस्य) पूर्वपद को (तु) तो (वा) विकल्प से होती है। उदा०-प्रावाहणेयः, प्रवाहणेयः । प्रवाहण का पुत्र। सिद्धि-प्रावाहणेयः । यहां प्रवाहण' शब्द से 'शुभ्रादिभ्यश्च' (४।१।१२३) से अपत्य-अर्थ में ठक्' प्रत्यय है। इस सूत्र से इसके उत्तरपद को आदिवृद्धि होती है। पूर्वपद को विकल्प से आदिवृद्धि होती है-प्रवाहणेयः । उभयपदवृद्धिः {पूर्वपदस्य वा} (२६) तत्प्रत्ययस्य च।२६। प०वि०-तत्प्रत्ययस्य ६१ च अव्ययपदम्। स०-स प्रत्ययो यस्मात् स तत्प्रत्यय:, तस्य-तत्प्रत्ययस्य (बहुव्रीहि:)। अनु०-अङ्गस्य, वृद्धि:, अच:, णिति, तद्धितेषु, अचाम्, आदे:, किति, उत्तरपदस्य, पूर्वस्य, तु, वा, प्रवाहणस्येति चानुवर्तते। अन्वय:-तत्प्रत्ययस्य प्रवाहणस्याऽङ्गस्य चोत्तरपदस्याऽचामादेरचस्तद्धिते णिति किति च वृद्धि:, पूर्वस्य तु वा। अर्थ:-तत्प्रत्ययस्य-ढप्रत्ययान्तस्य प्रवाहणस्याऽङ्गस्य चोत्तरपदस्याऽचामादेरच: स्थाने, तद्धिते जिति णिति किति च प्रत्यये परतो वृद्धिर्भवति, पूर्वपदस्य तु विकल्पेन भवति। उदा०-प्रवाहणेयस्यापत्यमिति प्रावाहणेयि:, प्रवाहणेयि: । प्रवाहणेयस्येदमिति प्रावाहणेयकम्, प्रवाहणेयकम् । आर्यभाषाअर्थ-(तत्प्रत्ययस्य) उस ढक्-प्रत्ययान्त (प्रवाहणस्य) प्रवाहण (अङ्गस्य) अङ्ग के (च) भी (उत्तरपदस्य) उत्तरपद के (अचाम्) अचों में से (आदे:) आदिम (अच:) अच् के स्थान में (तद्धिते) तद्धित-संज्ञक (ञ्णिति) जित्, णित् (किति) कित् प्रत्यय परे होने पर (वृद्धि:) वृद्धि होती है (पूर्वस्य) पूर्वपद को (तु) तो (वा) विकल्प से होती है। उदा०-प्रावाहणेयि:, प्रवाहणेयि: । प्रवाहणेय का युवापत्य (प्रपौत्र)। प्रावाहणेयकम्, प्रवाहणेयकम् । प्रवाहणेय से सम्बन्धित। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy