SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २४२ पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-अङ्गस्य, वृद्धि:, अच:, णिति, किति, अर्धात्, परिमाणस्य, पूर्वस्य, तु, वेति चानुवर्तते। अन्वय:-अर्धात् परिमाणस्याङ्गस्य परस्याऽतस्तद्धिते णिति किति च वृद्धिर्न, पूर्वस्य तु वा। अर्थ:-अर्धाद् उत्तरस्य परिमाणवाचिनोऽङ्गस्य परस्य-उत्तरपदस्याऽकारस्य स्थाने, जिति णिति किति च प्रत्यये परतो वृद्धिर्न भवति, पूर्वस्य-पूर्वपदस्य तु विकल्पेन भवति। उदा०-अर्धप्रस्थेन क्रीत इति आर्धप्रस्थिकः, अर्धप्रस्थिक: । अर्धकंसेन क्रीत इति आर्धकंसिकः, अर्धसिकः । आर्यभाषा: अर्थ-(अर्धात्) अर्ध शब्द से परे (परिमाणस्य) परिमाणवाची (अगस्य) अङ्ग के (परस्य) उत्तरपद के (अत:) अकार के स्थान में (णिति) जित्, णित् और (किति) कित् प्रत्यय परे होने पर (वृद्धि) वृद्धि (न) नहीं होती है (पूर्वस्य) पूर्वपद को (तु) तो (वा) विकल्प से वृद्धि होती है। उदा०-आर्धप्रस्थिकः, अर्धप्रस्थिकः । आधा प्रस्थ से खरीदा हुआ पदार्थ । प्रस्थ-५० तोले। आर्धकसिकः, अर्धकसिकः । आधा कंस से खरीदा हुआ पदार्थ। कंस-८ प्रस्थ (४०० तोले)। सिद्धि-आर्धप्रस्थिकः । यहां 'अर्धप्रस्थ' शब्द से तेन क्रीतम्' (५।१।३६) से क्रीत-अर्थ में ठञ्' प्रत्यय है। इस सूत्र से प्रस्थ उत्तरपद के अकार को आदिवृद्धि का प्रतिषेध होता है। उभयपदवृद्धिः {पूर्वपदस्य वा} (२८) प्रवाहणस्य ढे।२८। प०वि०-प्रवाहणस्य ६।१ ढे ७।१। अनु०-अङ्गस्य, वृद्धि:, अच:, तद्धितेषु, अचाम्, आदे:, उत्तरपदस्य, पूर्वस्य तु वेति चानुवर्तते। ___ अन्वयः-प्रवाहणस्याऽङ्गस्योत्तरपदस्याऽचामादेरचस्तद्धिते ढे वृद्धि:, पूर्वस्य तु वा। अर्थ:-प्रवाहणस्याऽङ्गस्योत्तरपदस्याऽचामादेरच: स्थाने, तद्धिते ढकि प्रत्यये परतो वृद्धिर्भवति, पूर्वपदस्य तु विकल्पेन भवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy